SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १७२. जम्बूद्वीपतिर्ण ष्कम्भाभ्यां भवतीति भावः 'तिष्णि य जोयगसयसहस्साइं पप्णरसजोयणसहस्साई अऊणा-उइ' च जोयणाई' किंचि विसेसाहिए परिवखेवेणं पन्नत्ते' त्रीणि च योजनशतसहस्राणि त्रीणि योजन लक्षसंख्यकानि इत्यर्थः पञ्चदशयोजनसहस्राणि एकोननवतिं योजनानि ३१५०८९ किञ्चिद्विशेषाधिकानि परिक्षेपेण प्रज्ञप्तम् - कथितम् यदा आयामविष्कम्भयोः ९९६४० एतावन्मानं भवति तदा परिक्षेप ३१५०८९ प्रमाणमेतावत् कथं भवतीति जिज्ञा सुना सूर्यमण्डलाधिकारकथितोपपत्तिरनुशीलनीया विस्तरभयाद् अनुपयोगाच्च नात्र पुनयुक्तिः प्रदर्शितेति प्रथम सर्वाभ्यन्तरचन्द्रमण्डलविचार इति । अथ द्वितीयसर्वाभ्यन्तरचन्द्रमण्डलं दर्शयितुमाह-'अब्भंवराणंतरे' इत्यादि, 'अब्भंवराणंतरे साचैव पुच्छा' अभ्यन्तरानन्तरे सै। पृच्छा, हे भदन्द ! अभ्यन्तरानन्तरं द्वितीयं चन्द्रमण्डलं कियदायामविकाभ्यां कियता परिक्षेपेण प्रज्ञप्तमिति पृच्छा - प्रश्नः संगृह्यते, भगवानाह - 'गोयमा ' पण्णरस : जोयणसहस्साइं अऊणाणउई च जोयणाई किंचि विसेसाहिए परिक्खेवेणं पण्णत्ते' ३१५०८९ योजन से कुछ अधिक परिधिवाला है । यदि यहां पर ऐसी आशंका की जाये कि - 'जब ९९६४० योजन का इसका आयाम और विष्कम्भ है तो परिधिका इतना प्रमाण कैसे होता है ? तो इस के समाधान, निमित्त सूर्यमण्डलाधिकार में कथित युक्ति-अनुशीलनीय है । विस्तार होजाने के भय से हम उसे यहां पुनः प्रकट नहीं कररहे हैं। प्रथम सर्वाभ्यन्तर चन्द्र मंडल के आयामादि का विस्तार समाप्त द्वितीय सर्वाभ्यन्तर चन्द्र मंडल के आयामादिका विचार 'अनंतराणंतरे साचेव पुच्छा' हे भदन्त ! सर्वाभ्यन्तर चंद्र मंडलके अनन्तर जो द्वितीय चन्द्र मण्डल है वह आयाम और विष्कम्भ की अपेक्षा कितने प्रमाण वाला है तथा ब्रिक्खंभेणं पण्णत्ते' सौंमा तेभन हजार्धवाणी छे, तेभ४ 'तिष्णि य जोयणसयसहरसाई पण्णरस जोयणसहस्साई अउणााउई च जोयणाई किंचि विसेसाहिए परिक्खेवेणं पण्णत्ते' ૩૧૫૦૮૯ ચેાજન કરતાં કંઇક અધિક પરિધિવાળા છે. જો અહી એવી આશકા કરવામાં આવે કે જ્યારે ૯૯૬૪૦ ચાજન જેટલે આના આયામ અને વિષ્ટ ભ છે તે, પરિધિનુ આટલુક પ્રમાણુ કેવી રીતે સંભવી શકે ? એના સમાધાનના નિમિત્તે સૂર્ય મડળમાં કથિત– યુક્તિ અનુશીલનીય છે. વિસ્તારલયથી અમે અહી' તે ફરી સ્પષ્ટ કરતા નથી. પ્રથમ સર્વોતર ચન્દ્રમ`ડળના આયામાદિના વિસ્તાર સમાપ્ત, દ્વિતીય સર્વાભ્યતર ચદ્રમડળના આયામાદિ વિશે વિચાર 'अमंतराणंतरे सा चैत्र पुच्छा' हे लत । सर्वान्यतर अद्रण यही को द्वितीय ચન્દ્રપ ડળ છે. તે આયામ અને વિષ્ણુલની અપેક્ષાએ કેટલા પ્રમાણવાળા છે તેમજ ની पुरिधिन अभाथ टवु छे १ मेना भवामभां अनु अहे छे- 'गोयमा ! णवणउई नोयण
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy