SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १६८ जम्बूद्वीपप्रतिसूत्रे 'एवं खलु' एवं खलु 'एएणं उबारणं' एनोनोपायेन प्रत्यहोरात्रमेकैकमण्डलवर्द्धनरूपेण 'पविसमा पविमाणे' प्रविशन् प्रविशन् 'चंदे' चन्द्र: 'तयाणवरात्री मंडलाभो तयाणंतरं मंडल' तदनन्तरात्- विवक्षितपूर्वमण्डलात् तदनन्तरम् - विवक्षिमुत्तरमण्डलम् 'संकममाणे संकममाणे संक्रामन् संक्रामन् - मण्डाभिमुखं मण्डलानि कुर्वन् २ 'छत्तीसं छत्तीसं जोयणाई' पत्रिंशत् पत्रिंशद् योजनानि 'पणवीसं च एगसहिभाए जोयणस्स' पञ्चविंशर्ति पष्टिमान् योजनस्य ' एगसद्विभागं च सत्ता छेता चत्तारि चुण्णियाभाए' एकषष्टिभागं च सप्तधा छत्वा चरमचुर्णिका भागान ' एगमेगे मंडले अवाहाए बुद्धि णिबुद्धेमाणे णिबुद्धेमाणे' एकैकस्मिन् मण्डले - प्रतिमण्डलम् अवधिया वृद्धिं निवर्द्धयन् निवर्द्धयन हापयन २ त्यजन २ इत्यर्थः सव्यव्यंतरं मंडलं उवसंकमित्ता चारं चरइ' सर्वाभ्यन्तरं म डलमुपसंक्रस्य - संप्राप्य चारं गतिं चरति - करोतीति अवाधाद्वारं समाप्तम् इति द्वादशसूत्रम् ॥सू० १२ ॥ सम्प्रति - सर्वाभ्यन्तरादि मण्डलायामादि दर्शयितुं त्रयोदश सूत्रमाह-सन्नन्तरे णं भंते' इत्यादि । मूलम् -- सव्वभंतरे णं भंते ! चंदमंडले केवइयं आयामविवखंभेणं केवइयं परिक्लेवेगं पन्नत्ते ? गोयमा ! णवणवई जोयणसहस्साई छ मंडलाओ तयाणंतरे मंडले संकसमाणे २ छत्तीसं २ जोयणाई पणवीसंच एगसद्विभागं च सत्तहा छेसा चसारी चुण्णियाभाए एगमेगे मंडले अवाहाए बुद्धि णिबुद्धेमाणे २ ' इन तीन सर्ववाह्य चन्द्रमंडलों में प्रदर्शित पद्धति के अनुसार प्रति अहोरात एक एक मंडल को बढाता हुआ चन्द्र तदनन्तर मंडल से - विवक्षित पूर्व मण्डल से विवक्षित उतर मंडल के संमुख मंडलों को करके ३६ योजनों की तथा एक योजन के ६१ भागों में से २५ भाग एवं ६१ भागों मे से किसी एक भागको ७ से विभक्त कर उस के ४ भाग प्रमाण को एक एक मंडल में दूरी की वृद्धि छोडकर 'सम्वन्तरं मंडलं उवसंक्रमित्ता चारं चरई ' सर्वाभ्यन्तर में पहुंच करके अपनी गति करता है अबाधा हार समाप्त ||१२|| मंडलाओ तयणंतरे म डले स कममाणे २ छत्तीस २ जोयणाई पणवीस च एगसट्टिभागे च सत्ता छेत्ता चत्तारि चुणिया भाए एगमेगे मंडले अबाहाए बुद्धि णिबुद्धेमाणे २' मे સબાહ્યમ ઢળામાં પ્રદર્શિત પદ્ધતિ મુજબ પ્રતિ અહેારાત એકએક મંડળને અભિવૃદ્ધિ ત કરતા ચન્દ્ર તન તરમંડળથી વિવક્ષિત પૂર્વાંમડળથી વિવક્ષિત ઉત્તરમંડળની સન્મુખ મડળેને કરીને ૩૬ ચૈાજનેાની તેમજ એક ચેાજન ૬૧ ભાગેામાંથી ૨૫ ભાગ તેમજ ૬૧ ભાગામાંથી કઇ એક ભાગને છથી વિભક્ત કરીને તેને ૪ ભાગ પ્રમાણુ જેટલી એકशेठ भंडमां हरी भेटसी वृद्धिने छोडीने 'सव्वमंतर मंडले उवस' कमित्ता 'चार चरइ' સર્વાશ્ય તરમાં પહાંચીને પોતાની ગતિ કરે છે. સૂ॰ ૧૨ અધાદ્વાર સમાપ્ત
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy