SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ मम्खीपप्राशिस्त्र सम्प्रति-द्वितीयं सर्वबाह्य चन्द्रमण्डलं प्रश्नयनाह-'जंबुद्दीवे दीवे' इत्यादि, 'जबुद्दीवे दीवे' जम्बूद्वीपे द्वीपे सर्वद्वीपमध्यजम्बूद्वीपे 'मंदरस्ल पञ्चयस्स' मन्दरस्य पर्वतस्य-मेरुनामकपर्वतस्य केवइयाए अवाहाए' कियत्या अवाधया 'बाहिराणंतरे चंदमंडले पनते' बाह्यानन्तरं द्वितीयं चन्द्रमण्डलं प्रज्ञप्तं कथितमिति प्रश्ना, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'पणयालीसं जोयणसहस्साई' पञ्च वखारिंशद् योजनसहस्त्राणि 'दोणिय तेउणए जोयणसए' द्वे च त्रिनवनियोजनशते त्रिनवत्यधिके द्वे योजनशते इत्यय: 'पणतीस च एगसद्विभाए जोयणस्प' पश्चत्रिंशकाष्टिभागान् योजनस्य अर्थात् एकस्य योजनस्य एकपष्टिभागाः कल्प्यन्ते तन्मध्यात् पञ्चत्रिंशद्भागाः, 'एगसहिमागं च सत्तहा छेत्ता तिणि चुणियाभाए' एकपष्टिभागं च सप्तधा छित्या एकस्य ये एकपष्ठिभागा कल्पिताः तन्मध्यात य एको भाग स्तस्य पुनः सप्तभागाः क्रियन्ते तेषु ये त्रयो भागास्ते एव अयचूर्णिका भागास्तान् 'अवाहाए वाहिराणंतरे चंदमंडले पन्नत्ते' आधया वाह्यानन्तरं द्वितीयं चन्द्रपण्डलं प्रज्ञप्तम् सर्ववाह मण्डराशेः पदविशद् योजनानि पञ्चविंशतिश्च योजनैक पप्टिभागा एकस्यैक पष्टिभागस्य संबन्धिनश्चस्वारः सप्तमागाः पात्यन्ते तदा जायते ययोक्त राशिरिति द्वितीयमंडकविचारः॥ जाने के भय से उसे यहां पुनः नहीं प्रकट करते हैं। ____ अव गौतमस्वामी द्वितीय सर्वचास्य चन्द्र मण्डल की दूरी जानने के लिये प्रभु से पूछते हैं-'जंबुद्दीवे दीवे मंदरस्ल पव्वयस्स केवइयाए अबाहाए पाहिरा गंतरे चंदमंडले पण्णत्ते' हे भदन्त ! इस जम्बूद्वीप में स्थित मन्दर पर्वत से द्वितीय सर्वबाह्य चन्द्र मंडल कितना दूर हैं ? इसके उत्तर में प्रभु कहते हैं'गोयमा! पणयालीसं जोयणसहस्साई दोणि य तेउणए जोयणसए' हे गौतम! सुमेरु पर्वत से द्वितीय सर्वबाह्य चन्द्र मंडल ४५२९३ योजन तथा 'पणतीसं च एगसटिभाए जोयणस्स' एक योजन के ६१ भागों में से ३५ भाग प्रमाण दूर है इसमे 'एगसहिभागच सत्तहा छेत्ता तिणि चुण्णियाभाए' ६१वे भागको ७ से विभक्त करके उसके ३ भागों को और इस दूरी में मिला देना चाहिये, इस तरह ४५२९३३.योजन का एवं एक भाग के ७ भागों में से ४ भाग હવે ગૌતમસ્વામી દ્વિતીય સર્વબાહ્ય ચન્દ્રમંડળનું અંતર જાણવા માટે પ્રભુને પ્રશ્ન ४२ छ-'जंबुदीचे दीवे मंदरस्स पव्वयस्स केवइयाए अबाहाए वाहिराणंतरे चंदमडले पण्णत्ते' હે ભદંત ! આ જંબૂઢીપ નામક દ્વીપમાં સ્થિત મંદરપર્વતથી દ્વિતીય સર્વબાહા ચન્દ્ર भ ट ६२ छ ? साना वामम प्रभु ४ छ-'गोयमा! पणयालीस जोयणसहस्साई दोणि य उणए जोगसए' गौतम! सुभेप तथा द्वितीय सायन्द्रमा ४५२६३ यानि भगा 'पणतीस च एगसद्विभाए जोयणस्स' ४ या मागोमांयी ३५ ला प्रभार २ छे मामा 'एगसद्विभागं च सत्तहा छेत्ता तिणि चुणियाभाए' ११ मा ભાગને સાથે વિભક્ત કરીને તેના ત્રણ્ ભાગેને આ ધરીમાં જોડી દેવા જોઈએ. આ
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy