SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ प्रकालिका टीका-सप्तमवशस्कारः सू. १२ प्रथमादिमण्डलाबाधानिरूपणम् . १६३ तस्य-मेरुनामकपर्वतस्य 'केवइयाए अबाहाए' किणत्या-कियत्प्रमाणया अबाधया-अव्यवधानेन 'अभंतरतच्चे चंदमंडले पम्नत्ते' सर्वाभ्यन्तरतृतीयं चन्द्रमण्डलं प्रज्ञप्तं कथितमिति प्रश्नः, भगवाना--'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'चोयालीसं जोषणसहस्साई' चतुश्चत्वारिंशद् योजनसहस्राणि 'अट्ठय व गउए जोयणसए' अष्टौ च द्विनवतियोंजनशतानि द्विनवत्यधिकानि अष्टौ शतानीत्यर्थः 'एगावण्णं च एगसद्विभाए जोयणस' एकपश्चाशदेकपष्टिभागान् योजनस्य 'एगसट्ठिभागं च सत्तहा छेरा' एकपष्टिमा च सप्तधा छिला 'एगं बुष्णियामागं' एकं च चूणिकामागम् 'अवाहाए अभंतरतच्चे चंदभडले पन्न' अबाधया अभ्यन्तरं तृतीयं चन्द्रमण्डलं प्रज्ञप्तम्, चतुश्चत्वारिंशद् योजनानि विनवत्यधिकाष्टौशतानि एकपश्चाशदेकषष्टिभागान् चतुरश्चूर्णिकाभागान् ४४८९२६२/४ पतावत्प्रमाणया भवाधया तृतीयं सर्वाभ्यन्तरचन्द्रमण्डलं प्रज्ञप्तमित्यर्थः । अयं भावा-द्वितीयमण्डलसम्बधिराशौं षट्त्रिंशत् ३६ योजनानि पञ्चविंशतिरेकषष्टिभागाश्चत्वारश्चूर्णिकाभागा इत्यस्य प्रक्षेपे कृते सति यथा कथितमभ्यन्तरतृतीयमण्डलपरिमाणं भवतीति तृतीयमण्डलविचारः॥ पूछा है 'जंबुद्दी वे दीवे मंदरस्स पव्वयस्स केवइयाए अबाहाए अनंतरतच्चे चंदमंडले पनत्ते' हे भदन्त ! जम्बूहोप नामके द्वीप में स्थित जो सुमेरु पर्वत है उससे कितनी दूर पर अभ्यन्तर तृतीय चन्द्र मण्डल कहा गया है ? इसके उत्तर में प्रभु कहते हैं-'गोयमा! चोयालीसं जोयणसहस्साई अट्ठय बाणउए जोयणसए एगावण्णं च एगसटिभाए जोयणस्स' हे गौतम ! सुमेरु पर्वत से तृतीय अभ्यन्तर चन्द्र मंडल ४४८९२ योजन दूर है तथा (एगलहिभागं च सत्ताह नेता एगं चुण्णियाभागं) एक योजन के ६१ वें भाग को ७ से विभक्त करके उसके एक चूर्णिका भाग प्रमाण और दूर है इसका तात्पर्य ऐसा है कि द्वितीय मंडल सम्बन्धी राशि में ३६ योजन तथा एक योजन के ६१ वे भागों में से एक भाग को प्रक्षित करने पर यह तृतीय अभ्यन्तर चन्द्र मंडल का परिमाण निकल भाता है। वस्म केवइयाए अवाहाए अभंतरतच्चे चंदमंडले पन्नत्ते' 3 महत! ही५ नाम: દ્વિપમાં સ્થિત જે સુમેરુપર્વત છે તેનાથી કેટલે દૂર અત્યંતર તૃતીય ચંદ્રમંડળ કહેવામાં साव छ ? नाममा प्रभु छ-'गोयमा ! चोयालीस जोयणसहस्साई अद्वय पाणउए जोयणसए एगावण्णं च एगसद्विभाए जोयणस्स' गौतम ! सुभे५ all तृतीय भव्य तर यन्द्रमा ४४८४२५१ योरन रेट २ छे तमा 'एसद्विभागं च सत्तहा छेत्ता एगं चुणिया भाग' मे यातना ११ मा सन ७ था Gिazत ४रीन तेना मे ચણિકા ભાગ પ્રમાણ વધારે દૂર છે. તાત્પર્ય આમ છે કે દ્વિતીયમંડળ સંબંધી રાશિમાં ૩૬ ચીજન ૨ તેમજ એક એજનના ૬૧ મા ભાગમાંથી એક ભાગ પ્રક્ષિપ્ત કરવા ' . આ તૃતીય આત્યંતર ચંદ્રમંડળનું પરિણામ નીકળી આવે છે.
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy