________________
श्री वीतरागाय नमः श्रीजैनाचार्य जैनधर्मदिवाकर श्री घासीलाल महाराज विरचितया
प्रकाशिकाख्यया व्याख्यया समलङ्कृतम्
॥ श्री-जम्बूद्वीपप्रज्ञप्तिसूत्रम् ॥
(तृतीयो भागः)
अथ सप्तमवक्षस्कारः अथ जम्बूनामक द्वीपे ज्योतिष्कदेवाः परिचरन्तीति ज्योतिष्काधिकारः सम्प्रति प्रतिपाधते तत्र प्रस्तावनार्थमिदं चन्द्रसूत्रनक्षत्रमहाग्रहतारासंख्याविषयकप्रश्नसूत्रं प्रथमं भवतीति ।
मूलम्-जंबूदीवेणं भंते ! दीवे का चंदा पभासिसु पभासंति पभासिस्संति, कइ सूरिया तवइंसु तति तविस्संति, केवइया णक्खत्ता जोगं जोइंसु जोयंति जोइस्संति, केवइया महाग्गहा चारं चरिंसु चरंति चरिरसंति, केवइयाओ तारागगकोडाकोडीओ लोभिंसु सोभंति सोभिस्संति ?, गोयमा ! दो चंदा पभासिसु पभासंति पभासिस्संति, दो सूरिया तवइंसु तवेति तविस्संति, छप्पणं णक्खत्ता जोगं जोइंसु जोगं जोयंति जोगं जोइस्संति, छावत्तरं महग्गहलयं चारं चरिंसु चारं चरति चारं चरिस्संति ॥
एगं च सयसहस्सं तेत्तीसं खलु भवे सहस्साई । णव य सया पण्णाला तारागण कोडि कोडीणं ॥१॥सू० १॥
षष्ठं वक्षस्कारं समाप्य सप्तमो वक्षस्कारः आरभ्यते । छाया-जम्बूद्वीपे खलु भदन्त ! द्वीपे कतिचन्द्राः प्रभासितवन्तः प्रभासयंति प्रभासयिष्यन्ति, कति सूर्याः अतपत् तपंति तपस्यति, शियन्ति नक्षत्राणि योगं युक्तवंति युञ्जन्ति योगं योक्ष्यन्ति, कियन्तो महाग्रहाः चारमचरत् चरन्ति चरिष्यन्ति, कियत्यस्तारागण कोटिकोटयः अशोभन्त शोभन्ते शोमिष्यन्ते ? गौतम ! द्वौ चन्द्रौ प्रभासितवन्तौ प्रभासेते प्रभासिष्येते, द्वौ सयौँ अतपताम् तपतः तप्स्यतः षट् पश्चाशत् नक्षत्राणि योगमयुञ्जन्त योगं युञ्जन्ते योगं योक्षन्ति पट् सप्ततं महाग्रहशतं चारमचरत् चारं चरंति चारं चरिष्यन्ति,
एकं च शतसहस्रं त्रयस्त्रिंशत् खलु भवन्ति सहस्राणि ।। नव च शतानि पश्चाशानि तारागण कोटि कोटीनाम् ॥१॥० १॥