SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १६० जम्बूद्वीपप्रज्ञप्तिसूत्रे योजनसहस्त्राणि त्रीणि च त्रिंशद् योजनशतानि अवाधया सर्ववाद्यं चन्द्रमण्डलं प्रज्ञप्तम् । जम्मूद्वीपे द्वीपे मन्दस्य पर्वतस्य फियत्या अबाधया सर्वबाह्यानन्तरं चन्द्रमण्डलं प्रज्ञप्तम् ? गौतम! पञ्चचखारिंशद् योजनसहस्राणि द्वे च त्रिनवत्यधिक योजनश ने पञ्चत्रिंशच्चैकपष्टिभागान् योजनस्य, एकपष्टिभागं च सप्तधा लिखा जीन् चूर्णिकामागान् अवाधया सर्ववाद्यानन्तरं चन्द्रमण्डलं प्राप्तम् । जम्यूद्वीपे द्वीपे मन्दरस्य पर्वतस्य कियत्या अवाधया सर्ववायं तृतीयंचन्द्रमण्डलं प्रज्ञप्तम् ? गौतम ! पश्चचत्वारिंशद् योजनसहस्राणि द्वे च सप्तपश्चाशद योजनशते नन चैकपष्टिभागान् योजनस्य, एकपष्टिभागं च सप्तधा छित्वा पट्चूर्णिकाभागान अबाधया सर्व वाह्य तृतीयं चन्द्रमण्डलं प्रज्ञप्तम् । एवं खलु एतेनोपायेन प्रविशन् चन्द्रः तदनन्तराद् मण्डलात् तदनन्तरं मण्डलं संक्रामन् संक्रामन् पनिशत् पत्रिंशद् योजनानि पञ्चविंशच्चैकपष्टिभागान् योजनस्य एकपष्टिभागं च सप्तधा छिल्वा चतुरश्चूर्णिकाभागान् एकैकस्मिन् मण्डले अवाधया वृद्धिनिवर्द्धयन् निवर्द्धयन् सर्वाभ्यन्तरमण्डलमुपसंक्रम्य चारं चरति। ॥५० १२॥ ___टीका-'जंबुद्दीवे दीवे' जम्बूद्वीपे द्वीपे, हे भदन्त ! जम्बूद्वीपनामके द्वीपे सर्वद्वीपमध्यजम्बूद्वीपे इत्यर्थः 'मंदरस्स पन्धयरस' मन्दरस्य पतिस्प-मेरुपर्वतस्य 'केवइयाए अवाहाए' शियत्या अवाधया 'सबभंतरे चंदमंडले पन्नत्ते' सर्वाभ्यन्तरं प्रथमं चन्द्रमण्डलं प्रज्ञप्तं कथितमिति प्रश्ना, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'चोयालीसं जोयणसहस्साई चत्वारिंशद्योजनसहस्राणि 'अट्ठवीसे जोयणसए' अष्टौ च विशद् योजन अथ मन्दपर्वत को आश्रित करके सूत्रकार प्रथमादिमण्डलायाधादि द्वार प्रकट करने के लिये १२ वे सूत्र का कथन करते हैं __ 'जंबुद्दीवे दीवे मंदस्त पव्वयस्ल केवइयाए अथाहाए' इत्यादि गौतम स्वामीने यहां ऐसा पूछा है- 'जंबूद्दीवे दीवे मंदरस्स पव्वयस्स' हे भदन्त ! जम्बूद्वीप नामके द्वीप में-सर्वद्वीप मध्यगत जंबूद्वीप में स्थित जो सुमेरुपर्वन है उससे 'कवड्याए अबाहाए' कितनी दूर पर 'सव्वभंतरे चंद' मंडले पण्णत्ते' सर्वाभ्यन्तर चन्द्र मण्डल कहा गया है ? इसके उत्तर में प्रभु कहते हैं-'गोयमा! चोयालीसं जोयणसहस्साइं अट्ठयतीसे जोयणसए' हे' હવે મદર પર્વતને આશ્રિત કરીને પ્રથમ દિ મંડળ અખાધાક્રિકારનું કથન કરવા માટે સૂત્રકાર ૧૨ મા સૂત્રનું કથન કરે છે. 'जंबुद्दीचे दीवे मंदरस्स पव्वयस्स केवइयाए अवाहाए' इत्यादि Asus-गोतभाभीये भत्रे सवी शत प्रश्न ये छे -'जंबुद्दीवे दीवे मंदरस्स પશ્ચય હે ભદંત ! સંબૂદ્વીપ નામક દ્વીપમાં સર્વ પ મધ્યગત જંબુદ્વીપમાં સ્થિત જે सुभेत छ तेनाथी 'केवइयाए अवाहाए' से २ 'सव्वव्भतरे चंदमंडले पण्णत्ते' सास्यतर यन्द्रभ उवामा मावस छ ? मेन नाममा प्रभु ४९ छ- 'गोयमा ! चोयालीस जोयणसहस्साई अट्ठय तीसे जोयणसए' गौतम! सुमेरपतिथी साश्यतर
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy