SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपमासिक भंते ! कि उद्धं ओभावि अहे भोभासेति तिरिय गोमासेंति ? गोयमा ! उद्धपि ओभासेंति अहेवि ओभासेंति तिरियपि ओभाति, तं भंते ! किं आई ओमासेति मज्झे ओमासेंति पज्जवसाणे ओभासेंति ! गोयमा ! आईपि ओभावि मझेवि भो मासेंति पज्जवसाणे वि ओभासेंति, तं भंते ! कि सविसयं ओभाति अविसयं ओभासेंति ? गोयमा' सविसयं ओभा. सेंति णो अविसयं आभासेंति, तं भंते ! कि आशुपुगि ओमासेंति अणाणुपुब्धि ओभासेंति ! गोयमा ! आणुपुब्धि ओभासेंति णो अणाणुपुचि ओभासेंति, तं भंते ! एगदिसि ओभासेंति जाव छदिसि ओभासेंति ? गोयमा ! नियमा जाव छदिसि ओभासेंति' तद्भदन्त ! किं स्पृष्ट मचभासयतोऽस्पृष्टं वा अवभासयतः, गौतम ! स्पृष्ट मवभा सयतो नोऽस्पृष्टमवभासयतः, तद्भदन्त ! किमवगाढवभासयतोऽनवगाढमवभासयतः ? गौतम ! अवगाहमवभासयतो नो अनवगाढमभासयतः, तद भदन्त ! किमनन्तरावगाढ. मवभासयतः परम्परावगाढमवभासयतः ? गौतम ! अनन्तरावगाढमवभासयतो नो परम्प रावगाढ मवभासयतः, तद् भदन्त ! किमणु-प्रवभासयतो वादर मवभासयतः ? गौतम ! अपपि अवभासयतो वादरमपि अवभासयतः, तद् भदन्त ! किमूर्वमवभासयतोऽधोऽववभासयतः तिर्यग् अवमासयतः ? गौतम! अर्थमपि अवभासयतोऽधोऽपि अवभासयत स्तियंगपि अवमासयता, तद् भदन्त ! किमादौ अवमासयतो मध्येऽवभासयतः पर्यवसानेऽप्रभासयतः, तद् भदन्त ! कि स्वविषय मवभासयतोऽविपयं वा अवभासयतः ? गौतम ! स्वविषयमवभासयतो नो अविषयमवमासयतः, तद् भदन्त ! किमानुपूा अवभासयता ऽनानुपूर्दाऽवभासयतः ? गौतम ! आनुपूा अवभासयतो नो अनानुपूर्व्या अवभासयतः, सें ति तं भंते ! कि उद्धं ओभासे ति अहे ओभासें ति, तिरियं ओभासें ति? गोयमा ! उद्धपि ओभासें ति, अहेवि ओभासें ति, तिरियपि ओभासें तितं भंते! किं आई ओभासें ति, मज्झे ओभासें ति, पज्जवसाणे ओभासें ति गोयमा! आइपि ओभासें ति, मझे वि ओभासें ति, पज्जवसाणे वि ओभासे ति तं भंते ! किं सविसय ओभासें ति, अविसयं ओभासें ति? गोयमा! सविसयं ओभासें ति णो अविसयं ओभासें तितं भते! किं आणुपुब्धि ओभासें ति, अणाणुपुलिंच ओभासें ति ? गोयमा ! आणुपुब्धि ओभासें ति णो अणाणुपुन्धि ओभासें ति तं भंते ! कि एगदिसि ओभासें ति जाव छद्दिसिं . ओभासे ति! अहे ओभासें ति, तिरियं ओभासे ति ? गोयमा ! उद्धपि ओभासें ति, अहेवि ओभासें ति, तिरियवि ओमासे ति, तं भवे ! कि आई ओमासे ति, मज्झे ओभासें ति, पज्जवसाणे ओभासेंति, गोयमा आइवि ओभासें ति, मज्झे वि ओमासे ति, पज्जवसाणे वि ओमासे ति त भंते ! कि सविसयं ओभासे ति, अविसयं ओमासे ति' गोयमा ! सविसयं ओभासें ति णो अविसयं ओमासें ति त भंते ! कि' आणुपुब्बि ओभासें ति, अणाणुपुब्बि ओभासे ति ?, गोयमा! आणुपुव्विं ओमासे ति णो अणाणुपुब्बिं ओमासे ति तं भंते ! कि एगदिसि ओभा
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy