SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ अम्बुद्वीपप्रशतिसूत्रे ટ नियमा छद्दिसिं' । एतत्पर्यन्तस्य प्रकरणस्य यावत्पदेन ग्रहणं भवति । स्पृष्टं गच्छतः अस्पृष्टं चा गच्छतः, गौतम ! स्पृष्टं गच्छतो नो अस्पृष्टं गच्छतः, तत् भदन्त ! किमवगाढं गच्छतोsनवगाढं गच्छतः ? गौतम ! अवगाढं गच्छतो नो अनवगाढं गच्छतः, तद्भदन्त ! किमनवरावगाढं गच्छतः परंपरावगाढं गच्छतः ! गौतम ! अनन्तरावगाढं गच्छतः नो परम्परावगाढं गच्छतः । तद् भदन्त ! किमणुं गच्छतः वादरं गच्छतः ? गौतम ! अणुमपि गच्छतः वादरमपि गच्छतः, तद् भदन्त ! किमूर्ध्वं गच्छतः अधोगच्छतः तिर्यग् गच्छतः ? गौतम ! ऊर्ध्वमपि गच्छतः तिर्यगपि गच्छतः अधोऽपि गच्छतः तद् भदन्त ! किमादि गच्छतो मध्ये गच्छतः पर्यवसाने गच्छतः गौतम ! आदावपि गच्छतो मध्येऽपि गच्छतः पर्यवसानेsपि गच्छतः, तद् भदन्त ! किं सविषयं गच्छतोऽविषयं गच्छतः ? गौतम ! सविपयं गच्छतो नो अविषयं गच्छतः, तद् मदन्त ! किमानुपूर्व्या गच्छतः अनानुपूर्व्या गच्छतः ? गौतम ! आनुपूर्व्या गच्छतो नो अनानुपूर्व्या गच्छतः, तद् भदन्त ! किम् एकदिशि गच्छतः पत्रदिशि गच्छतः ? गौतम ! नियमतः पदिशि इतिच्छाया ॥ अथास्य प्रकरणस्य यावत्पदग्राहा सहितस्य व्याख्यानं प्रस्तूयते, तथाहि - ' तं भंते ! किं पुढं गच्छति अति' हे भदन्त । तौ सूर्यौ किं तत् क्षेत्रं गम्यमानं क्षेत्रं किञ्चित् स्पृष्टमतिक्रम्यते यथा अपवरक क्षेत्रम् किम्वा गम्यमानं तत् क्षेत्रमस्पृष्टं गच्छतो यथा देहलीक्षेत्रम् तदत्रः प्रकार इति प्रश्नः, भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम! 'पुटुं इस पाठ की व्याख्या इस प्रकार से है-उस गम्यमान क्षेत्र में जो वे सूर्य सञ्च रण करते हैं सो क्या उस क्षेत्र को वे छूते हुए संचरण करते हैं या विना छूते हुए सञ्चरण करते हैं ? जिम प्रकार कोई व्यक्ति जब अपनी कोठी आदि में सञ्चरण करता है तो वह उसके कितनेक प्रदेशों को स्पृष्ट करता है और देहली आदि की तरह किननेक प्रदेशों को स्पृष्ट भी नहीं करता है इसके उत्तर में प्रभु श्री कहते हैं - गौतम ! वे गम्घमान क्षेत्र को छूते हुए चलते हैं विना छूते हुए नहीं चलते हैं । जिस गम्यमान क्षेत्र को ये स्पृष्ट करते हुए चलते हैं वह क्षेत्र ओगाढ़-सूर्यविम्व के द्वारा आश्रयीकृत होता है या अनवगाढ- आश्रयी कन नहीं होता है. अनधिष्ठित होता है ? गच्छंति । गोयमा । नियमा छद्दिसि गच्छंति' या पानी व्यायया सा प्रमाणे छे. अभ्यभान ક્ષેત્રમાં જે તે સૂર્યં સંચરણ કરે છે તે શું તે ક્ષેત્રને સ્પર્શીને તે સ ંચરણ કરે છે. અથવા અસ્પૃષ્ટ થઈને સચરણ કરે છે ? જે પ્રમાણે કોઇ વ્યક્તિ જ્યારે પેાતાના મકાન વગેરેમાં સચરણ કરે તે તે તેના કેટલાક પ્રદેશને કરે છે અને ખરા વગેરે કેટલાક પ્રદેોને સ્પર્શ કરતા નથી એના જવામમાં પ્રભુશ્રી કહે છે. ગૌતમ ! તે ગમ્યમાન ક્ષેત્રને સ્પર્શતા ચાલે છે, સ્પર્શ કર્યાં વગર ચાલતા નથી. જે ગમ્યમાન ક્ષેત્રને એએ સ્પશ કુરતાં ચાલે છે તે ક્ષેત્ર એગાઢ-સૂર્યમંખ વધુ આશ્રયીકૃત હોય છે અથવા અનવગાઢ
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy