SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ ११६ जम्बूदीपप्रत इति नियमात् नो शब्दो निषेधार्थ कः ततत्र हे गौतम! तो सूर्यो अतीतं क्षेत्रं नाविक्रामतः अतीतक्रियाविपयीकृते वस्तुनि कमिनिमक्रियाया असंभवेन ताड्यक्रियाया व्याप्तेरभावात्, किन्तु 'पणं खेत्तं गच्छति' प्रत्युत्पन्नं वर्तमानकालिक क्षेत्रं सूर्यो गच्छतोऽनिक्रामतः स्वकीयगत्या, वर्तमानक्रियायोग्ये वस्तुनि वर्तमा क्रियायाः संभवात् 'णो अणागयं खेत्तं गच्छति त्ति' नो अनागतं क्षेत्रं गच्छत इति, अत्रापि नो शब्दो पेधार्थः तथाच सूर्यो अनागतं भविष्यद्गतिक्रियोपलक्षितं क्षेत्रं स्वकीय वार्तमानिक गतिक्रियया न व्याप्नुतः, भविष्यत् क्रियायोग्येनम्तुनि वर्तमानक्रियाया असं नवादिति । सम्प्रति - गतिविपयीकृतं क्षेत्रं कीटयूमवेदिति प्रष्टुमाइ - 'तं भंने' उत्पादितं मंते ! किं पुढं गच्छति जाच नियमा छद्दिसि' तत् क्षेत्रं खलु भदन्त ! सृष्टं स्पर्शन क्रिया विषयीकृतं गच्छतः, आहोस्विद-स्पृष्टं गच्छतो यावन्नियमात् पदिशि अत्र यावत्पा देन 'किं अहं गच्छति, गोयमा ! पुढं गच्छं ते नो हुं गच्छति, तं भंते! जोगाढं गच्छति जम्बूद्वीपस्थ दो सूर्य अतीत क्षेत्र पर संचरण नहि करते हैं । 'अमानोना प्रतिषेध' के अनुसार यहां नो शब्द निषेधार्थक है । अतीत क्रिया द्वारा विपयी कृत वस्तु में वर्तमान काल तक क्रिया की असंभवता है अतः ऐसी क्रिया द्वारा व्याप्ति की असंभवता से 'पप्पन्नं खेत्तं गच्छति' वे दो सूर्य वर्तमान कालिक क्षेत्र पर संचरण करते हैं, तथा वर्तमान क्रिया योग्य वस्तु में वर्तमान क्रिया की ही संभवता होती है अतः 'णो अणामयं खेत्तं गच्छति ति' वे दो सूर्य- -अना. गतक्षेत्र पर संचरण नहीं करते हैं । 'तं भंते ! कि पुहुं गच्छति जाव नियमा छद्दिसिं' अब गौतमस्वामी प्रभु श्री से ऐसा पूछते हैं कि गति विषयी कृत क्षेत्र कैसा होता है ? क्या है भदन्त ! वह उन दो सूर्यो को स्पर्शन क्रिया द्वारा स्पृष्ट होता है उस पर ये संचरण करते हैं? या वह उनकी स्पर्शन क्रिया द्वारा अस्पृष्ट “छे-'गोयमा ! नो तीयं खेत्तं गच्छति' हे गौतम! द्वीपस्थ मे सूर्यो अतीत क्षेत्र पर सौंथर ४२ता नथी. 'अमानोना प्रतिपेच' मुल्य सहीं' 'नो' राष्ट्र निषेधार्थ छे. अतीत ક્રિયા વડે વિષયીકૃત વસ્તુમાં વર્તમાનકાળ સુધી ક્રિયાની અસંભવતા છે એથી આવી ક્રિયા वडे व्यासिनी असलवताथी 'पडुपन्नं खेत्तं गच्छति' ते मे सूर्ये वर्तमानडालिए क्षेत्र પર સ ́ચરણુ કરે છે તેમજ વર્તમાન ક્રિયા ચેગ્ય વસ્તુમાં વર્તમાન ક્રિયાની જ સ ́ભવતા होय छे मेथी 'णो अणागयं खेत्तं गच्छेति ति' ते मे सूर्यो मनागन क्षेत्र पर सयर ४श्ता नथी 'तं भंते ! किं पुहुं गच्छति जाव नियमा छदिसिं' हुवे गौतमस्वामी प्रभुने सेवी રીતે પ્રશ્ન કરે છે કે ગતિ વિષયી કૃત ક્ષેત્ર કેવુ હાય છે ? હું ભજ્જત ! શું તે એ સૂર્યની સ્પન ક્રિયા વડે પૃષ્ટ હાય છે તેની ઉપર તે સચરણ કરે છે? અથવા તે તેમની પન ક્રિયા વડે અસ્પૃષ્ટ હાય છે, તેની ઉપર તે સ ́ચરણ કરે છે ? અહીં ́ ચાવત્
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy