SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ जम्बूदीपप्राप्तिको यति-'णवरं' इत्यादि, 'णवरं णाणतंज अंघयारहिईए पुव्ववणियं पमाणं तं तावविखतसंठिए णेयव्वं' यदन्धकारस्थितेः पूर्वानुपूर्वीच्याख्यानावसरे वर्णितं प्रमाणम् ६३२४५६ इत्येवं रूपम्, तदन पश्चानुपूर्वीव्याख्यानावसरे तापक्षेत्रसस्थितेः प्रगाणं झातव्यम्, 'चं तावखितसंठिईए पुन्ववणियं पमाणं ने अंधयारसंठिईए णेयव्यंति' यत् प्रमाणं सर्वाभ्यन्तरमण्डलसश्चरणकाछे तापक्षेत्रसंस्थित: पूर्ववणितम् ९४८६८ : इत्येवं रूपं तदप्रान्ध. • कारस्थितेशांतव्यम्, यदा तापक्षेत्रस्याल्पत्वमन्धकारसंस्थिते श्वाधिक्यं दर्शितं तत्र मन्दठेश्याकत्वं कारणम् । एवं सर्वाभ्यन्तरमण्डलेऽभ्यन्तरवाश विष्कम्भे यत् तापक्षेत्रपरिमाणं ९४८६, इत्येवं रूपं तदत्रान्धकारसंस्थिते तिव्यम्, यच्च तत्र विष्कम्भं अन्धकारसंस्थितेः ६३२४, इत्येवं रूपं कथितं तदत्र तापक्षेत्रस्प ज्ञातव्यमिति ॥ सू० ७ ॥ इति नवमं तापक्षेत्रद्वारं समाप्तम् ॥ प्रकरण की अपेक्षा इस प्रकरण में जो विलक्षणता है वह (गवरं णाणत्तं जं अंधयारहिईए पुव्ववणियं पमाणं तं तापरिवन्तसंठिइए णेयचं) इस प्रकार से हैपूर्वानुपूर्वी के अनुसार जो अन्धकार संस्थिति का प्रमाण ६३२४५, वर्णित किया गया है वह इस पश्चानुपूर्वी के अनुसार व्याख्यान करने पर तापक्षेत्र संस्थिति का प्रमाण जानना चाहिये (जं तावखित्तसंठिईए पुव्यवणियं पमाणं तं अंधयार (संलिईए णेयव्वंति) तथा जो प्रमाण सर्वाभ्यन्तर मंडल में संचरण काल में तापक्षेत्र संस्थिति का पहिले वर्णित हुआ ९४८६८% है वह अन्धकार संस्थितिका जानना चाहिये जो यहां तापक्षेत्र में अल्पता और अन्धकार संस्थिति में आधिक्य प्रकट किया गया है उसमें मन्दलेश्याकत्व कारण है इसी तरह सर्वाभ्यन्तर मण्डल में अभ्यन्तर बाहा के विष्कम्भ में जो तापक्षेत्र का परिमाण ९४८६, ऐसा कहा गया है वह यहां अन्धकार संस्थिति का जानना चाहिये और जो वहां विष्कम्भ में अन्धकार संस्थिति का ६३२४, ऐसा प्रमाण कहा प्रयत्न ५ प्ररथुनी अपेक्षा 20 ४२भा २ पिसता छ त 'णवरणागचं जं अधयारदिईए पुव्ववण्णिय पमाणं तं तावखित्तमंठिए णेयव्वं' या प्रमाणे छे. पूर्वाતુપૂર્વી મુજબ જે અંધકાર સંસ્થિતિનું પ્રમાણ ૯૩૨૪૫ વણિત કરવામાં આવેલું છે તે આ પશ્ચાતુપૂર્વી મુજબ વ્યાખ્યાન કરવાથી તાપેક્ષેત્ર સંસ્થિતિનું પ્રમાણ જાણી લેવું नये. 'जं तावखित्तसं ठिईए पुव्ववणियं पमाणं तं अंधयारसठिईए णेयव्यंति' तेभर જે પ્રમાણે સર્વાત્યંતર મંડળમાં સંચરણ કાળમાં તાપક્ષેત્ર સ સ્થિતિનું પહેલાં વર્ણિત થયેલું ૪૮૬૮% છે. તે અંધકાર સંસ્થિતિનું જાણવું જોઈએ જે અહીં તાપક્ષેત્રમાં અલ્પતા અને અંધકાર સ સ્થિમાં આધિય પ્રકટ કરવામાં આવેલું છે તેમાં મંદ વેશ્યાકવ કારણ છે. આ પ્રમાણે સર્વાત્યંતર મંડળમાં અત્યંતર બાહાના વિઝંભમાં જે તાપક્ષેત્રનું પરિમાણ ૯૪૮૬આ પ્રમાણે કહેવામાં આવેલું છે તે અહીં અંધકાર
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy