SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० ८ हैमवतक्षेत्रस्वरूपनिरूपणम् पौरस्त्यया कोटया पौरस्त्यं लवणसमुद्रं स्पृष्टा पाश्चात्यया यावत् स्पृष्टा, 'सत्ततीसं जोयण सहस्साई छ च्च चउवत्तरे जोयणसंए सोलस य एगृणवीसइभाए जोयणस्स किंचि विसे. सूणे आयामेणं' सप्तत्रिंशतं योजनसहस्राणि पट् च चतुः सप्ततानि योजनशतानि पोडश चैकोनविंशतिभागान् योजनस्य किञ्चिद्विशेपोनान आयामेन, 'तस्स धणुं दाहिणेणं अद्वतीसं जोयणसहस्साई सत्त य चत्ताले जोयणसए दस य एणवीसइभाए जोयणस्स परिक्खेवेणं तस्य हैमवतवर्षस्य धनु:-धनुष्पृष्टम् , दक्षिणेन-दक्षिणदिग्भागे अष्टत्रिंशतं योजनसहस्राणि सप्त च चत्वारिंशानि चत्वारिंशदधिकानि योजनशतानि दश च एकोनविंशतिभागान् योजनस्य परिक्षेपेण परिधिना, 'हेमवयस्स णं' इत्यादि, हेमवयस्त णं भंते ! वासस्स केरिसए आयारभावपड़ोयारे पण्णत्ते' स्पष्टम् नवरम् आकारभावप्रत्यवतारः तत्राकार:-स्वरूपम् भावः तदन्तर्गतः पदार्थः तद्युक्तः प्रत्यवतारः प्रकटी भावस्तथा, स कीदृशका-कीदृशः प्रज्ञप्तः?, 'गोयमा ! बहुसमरमणिज्जे भूमिभागे पण्णत्ते' हे गौतम ! वहसमरमणीयो भूमिभागः प्रज्ञप्तः, 'एवं तइयसमाणुभावो णेयव्यो त्ति' एवम् उक्तप्रकारेण तृतीयसमानुभाव:तृतीयसमा-मुपमदुष्पमाऽरकस्तस्याऽनुभावः-स्वभाव' स्वरूपमिति यावत् नेतव्या-ज्ञानविषयतां प्रापणीयो ज्ञातव्य इत्यर्थः ॥ सू०८॥ कोटी से पूर्वदिग्वर्ती लगसमुद्र को छूती है और पश्चिमदिग्वर्ती कोटि से पश्चिमदिग्वती लवणसमुद्र को छूती है (सत्ततीसं जोयणसहस्लाई छच्च चउ. वत्तरे जोयणलए लोलस य एगणवीसहभाए जोयणस्स किंचिविसेसूणे आयामेणं) यह आयाम की अपेक्षा कुछकम ३७६७४१६ योजन की है (तस्स घणु दाहिणेणं अतीसं जोयणसहस्साई सत्तय चत्ताले जोयणसए दस य एगूणवीसह भाए जोयणस्स परिक्खेवेणं) इसका धनुः पृष्ठ परिक्षेप की अपेक्षा ३८७४०१० योजन :का है (हेमवयस्लणं भंते ! वासस्स केरिसए आयारभावपडोयारे पण्णत्ते) अव गौतमस्वामी ने प्रभु से ऐसा पूछा है-हे भदन्त ! हैमवत् क्षेत्रका आकार भाव प्रत्यवतार स्वरूप कैसा कहा गया है १ उत्तर में प्रभु कहते हैं(गोयमा ! बहुसमरमणिज्जे भूमिभागे पण्णत्ते एवं तइअसमाणुभावो णेयव्वोत्ति) દિગવતી લવણ સમુદ્રને સ્પશી રહી છે અને પશ્ચિમ દિગ્વતી કેટીથી પશ્ચિમ દિગ્વતી समुद्र २५२ रही है. 'सत्त तीसं जोयणसहस्साई छच्च चउवत्तरे जोयणसए सोलस एग्णयवीसइभाए जोयणस्स किचि विसेसूणे आयामेणं' मायामनी अपेक्षा ४४४ ३७६७४ १९ योरन रेटी छ. 'तस्स धगु दाहिणेणं अद्वतीसं जोयणसहस्साई सत्त य चत्ताले जोयणसए दस य एगूणवीसइभाए जोयणस्स परिक्खेवेणं' मानु धनु:पृष्ठ परिहेपनी अपेक्षामे ३८७४०१४ यान से छे. 'हेणवयस्स णं भंते ! वासस्स केरिसए आयारभाव पडोयारे पण्णत्ते' वे गौतमै प्रभुने मा प्रमाणे महन्त ! भक्त ક્ષેત્રને આકારભાવ-પ્રત્યવતારસ્વરૂપ કેવાં છે? ઉત્તરમાં 'गोयमा ! बहुसरम
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy