________________
८'
जम्बूद्वीपप्रज्ञप्तिसूत्रे सहस्साइं सत्त य पणवपणे जोयणसए तिषिण य एगूणवीसइभाए जोयणस्त आयामेणं, तस्स जीवा उत्तरेणं पाईणपडीणायया दुहओ लवणसमुदं पुटा, पुरस्थिमिल्लाए कोडीए पुरथिमिल्लं लवणसमुदं पुट्टा पञ्चस्थिमिल्लाए जाव पुट्ठा सत्ततीसं जोयणसहस्साई छञ्च चउवत्तरे जोयणसए सोलस य एगूणवीलइभाए जोयणस्स किंचि विसेसूणे आयामेणं, तस्ल धणुं दाहिणेणं अटूतीसं जोयणसहस्साई सत्तं य चत्ताले जोयणसए दस य एगूणवीसहभाए जोयणस्त परिक्खेवेणं, हेमवयस्स णं भंते ! वासस्ल केरिलए आयारमावपडोयारे पण्णत्ते? गोयमा! बहुसमरमणिज्जे भूमिमागे पण्णत्ते, एवं तइय समाणुभावो णेरछोति ॥सू०८॥ ___ छाया-क्व खलु भदन्त ! जम्बूद्वीपे द्वीपे हैमवतं नाम वर्ष प्रज्ञप्तम् ?, गौतम ! महाहिमवतो वर्षधरपर्वतस्य दक्षिणेन क्षुद्रहिमवतो वर्षधरपर्वतस्य उत्तरेण पौरस्त्यलत्रणसमुद्रस्य पश्चिमेन पश्चिमलवणसमुद्रस्य पौरस्त्येन अत्र खलु जम्बूद्वीपे द्वीपे हैमवतं नाम वर्षे प्रज्ञप्तम् , प्राचीनप्रतीचीनायतम् उदीचीनदक्षिणविस्तीर्ण पल्यङ्कसंस्थानसंस्थितं द्विधा लवणसमुद्रं स्पृष्टम् , पौरस्त्यया कोटया पौरस्त्यं लवणसमुद्रम् स्पृष्टम् , पाश्चात्यया कोटया पाश्चात्यं लवणसमुद्रं स्पृष्टम द्वे योजनसहस्त्रे, एकं च पञ्चोत्तरं योजनशत पञ्च च एकोनविंशतिभागान् योजनस्य विष्कम्भेण, तस्य बाहा पौरस्त्यपश्चिमन पट् योजनसहस्राणि सप्त च पञ्चपञ्चाशं योजनशतं त्रीश्च एकोनविंशतिभागान् योजनस्य आयामेन, तस्य जीवा उत्तरेण प्राचीनप्रतीचीनायता द्विधातो लवणसमुद्रं स्पृष्टा, परिस्त्यया कोटया पौरस्त्यं लवणसमुद्रं स्पृष्टा पाश्चात्यया यावत् स्पृष्टा सप्तत्रिंशतं योजनसहस्राणि पटू च चतुः सप्तानि योजनशतानि षोडशं च एकोनविंशति भागान् योजनस्य किञ्चि द्विशेपोनान् आयामेन, तस्य धनुः दक्षिणेन अष्टत्रिशतं योजनसहस्राणि सप्त च चत्वारिशानि योजनशतानि दश च एकोनविंशतिभागान् योजनस्य परिक्षेपेण, हैमवतस्य खलु भदन्त । वर्षस्य कीदृशक आकारभावप्रत्यवतारः प्रज्ञप्तः १, गौतम! बहुसमरमणीयो भूमिभागः प्रज्ञप्ता, एवं तृतीयसमानुभावो नेतव्य इति ॥ सू० ८॥ ____टीका-'कहि णं भंते !' इत्यादि । 'कहि णं भंते ! जंबूद्वीव दीवे हेमवए णामं वासे पण्णत्ते, कुत्र-कस्मिन् स्थाने खलु भदन्त ! जम्बूद्दीपे द्वीपे हैमवतं नाम व प्रज्ञप्तमिति
'कहिणं भंते ! जंबुद्दीवे दीवे हेपथए णामं वाले पण्णत्ते' ॥सू०८॥ टीकार्थ-इस सूत्र द्वारा गौतमस्वामी ने प्रभु से ऐसा पूछा है-(कहिण भत । 'कहि णं भंते ! जंबुद्दीवे दीवे हेमवए णामं वासे पण्णत्ते, इत्यादि । टी -मा सूत्र परे गौतमस्वाभीमप्रसुन सेवा प्रश्न या छ-'कहि णं भंते ! जंबुद्दीवे