SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ७४ जम्बूद्वीपप्राप्तिसूत्रे कारणं वैतादयगिरिगतप्रासादाधिकारे निरूपितमिति जिज्ञामुभिस्ततो ज्ञेयम् , स प्रासादावतंसकः कीदृशः ? इत्यपेक्षायामाह-'यभुग्गयधूसिय पहसिय विव विविहमणिरयणभत्तिचित्ते' अभ्युद्गतोच्छ्रित प्रहसित:-अभ्युद्गतः आभिमुख्येन सर्वतो विनिर्गतः उच्छ्रितः-उच्च:गगनचुम्बी अतिधवल प्रभासाहेन प्रहसिन इव, यहा-"अमुन्गय भूसिय पहसिय विव" इत्यस्य "अभ्युद्गतोत्सत प्रभासित इव" इति च्छाया, तत्पक्षे तु अभ्युद्गता-अभि-आभिमुख्येन गता-सर्वतो विनिर्गता उस्मृता-उत्-प्रावल्येन मृता सर्वदिक्षु प्रसूता यहा आकाशे 'प्रबलतया सर्वस्तिर्यक् प्रपृता च या प्रभा द्युतिः, त्या सित इव बद्ध इव तिष्ठनीति प्रतीयते, अन्यथा कथङ्कारं सोऽत्युच्चै निराधारः स्थातुं शक्नुयादिति भावः प्रमा रज्जु बद्धम्त स्थातुं शक्नोतीति पर्यवसितम् , मृले प्राकृतत्वान्मकारागमः, तथा विविधमणिरत्नभक्तिचित्र:विविधानि नानाप्रकाराणि यानि मणिरत्नानि मणयो रत्नानि च तेषां भक्तिभिः विच्छित्तिभिः चित्रः अद्भुतः नानाव? वा, 'वाउद्घय विजयवेजयंति पडागच्छत्ताइच्छत्तकलिए' तथा वातोदधुत विजयवैजयन्ती पताकाच्छनातिच्छेनकलितः-बातोदधुता:-वायुकम्पिता: याः विजयवैजयन्त्या-विजयसूचिकाः वैजयन्त्यः-पताकाः, पताकाः सामान्यपताकाश्च तथा छत्रातिछत्राणि उपर्युपरिस्थितानि च्छत्राणि च तैः कलित:-युक्तः, तथा 'तुंगे' तुङ्गः-उच्चा, कार में यह कहा जाचुका है अतः वहां से इसे जानलेना चाहिये यह प्रासादावतंसकअभ्युद्गतोच्छ्रित है और हसता जैसा प्रतीत होता है अर्थात् गगन 'तल चुम्बित है और अपनी प्रभा से चमकता अथवा यह ऐसा प्रतीत होता है कि मानो यह समस्त दिशाओं में फैली हुई अपनी प्रभा से जकडा सा है नही तो फिर इतना ऊंचा होने पर वह कैसे निराधार रह सकता मूल में प्राकृत होने से मकार का आगम हुआ है तथा यह प्रासादावतंसक अनेक प्रकार के मणियों एवं रत्नों द्वारा की गई रचना से अद्भुत या लानावों से युक्त सा प्रतीत होता है (चाउदधुय विजय वेजयंतीपडागच्छत्ता इच्छत्त कलिए तुगे गगणतलमणुलि. કારે આ પ્રાસાદા તંસકના આયામ વિષે સ્પષ્ટતા કરી નથી. કેમકે તાઢય ગિરિગત પ્રાસાદના અધિકારમાં એ કહેવામાં આવેલ છે. એથી ત્યાંથી જ આ વિષે જાણી લેવું જોઈએ. એ પ્રાસાદાવતંસક અભ્યગતેચ્છિત છે અને હાસ્ય કરતા હોય તેમ લાગે છે. . અર્થાત એ પ્રાસાદાવતંસક ગગન તલચુંબિત છે અને પિતાની પ્રભાથી ચમકી રહ્યા છે અથવા એ પ્રાસાદાવનંસક એ પ્રતિભાસિત થઈ રહ્યો છે કે જાણે એ સમસ્ત દિશાઓમાં પ્રસરેલી પિતાની પ્રભાથી આબદ્ધ થયેલ ન હોય. નહીતર એ આટલે બધા ઊંચા હોવા છતાંએ તે નિરાધાર કેવી રીતે રહી શકત? મૂળમાં પ્રાકૃત હવા બદલ મકારાગમ થયેલ છે. તેમજ એ પ્રાસાદાવતંસક અનેકવિધ મણિઓ તેમજ રત્ન દ્વારા વિરચિત स्यनाथी सहभुत मया नानाविध पथा युक्त डाय मेम सागे छे. 'वाउद्घय विजयवेजयंती पडागच्छत्ताहच्छत्तकलिए तुंगे गगणतलमणुलिहंतसिहरे जालंतररयण पंज
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy