SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ७३ - जम्बूद्वीपप्रज्ञप्तिसूत्रे तव्यः । नवरं प्रथम यावत्पदेन-वैतादयगिरिगतसिद्धायतनकूटस्येवास्यापि वर्णको बोध्या, उच्चत्वेन यावत्-इत्यत्रत्येन द्वितीयेन यावत्पदेन-तद्गतसिद्धायतनादि वर्णको बोध्यः । ___ अथास्मिन्नेव वर्षधरपर्वते क्षुद्रहिमवगिरिकूटवक्तव्यतामाह-'कहि णं' इत्याडि, 'कहिणं भंते ! चुल्लहिमवते वासहरपत्रए चुल्ल हिमवंतकूडे णाम कूडे पण्णत्ते' हे भदन्त ! क्षुद्रहिम चतिवर्षधरपर्वते क्षुद्रहिमवत्कूटं नाम कूट क्व खल्ल प्रज्ञप्तम् ? तस्योत्तरमाह-'गोयमे त्यादि 'गोयमा !' हे गौतम ! 'भरतकूडस्प्स पुरस्थिमेणं सिद्धाययणकूडस्स पंच्चस्थिमेणं, एत्य गं चुल्लहिमवंते वासहरपब्बए चुल्ल हिमवंत कूडे णामं कूडे पण्णसे' भरतकूटस्य पौरस्त्येन सिद्धा. यतनकूटस्य पश्चिमेन, अत्र खलु क्षुद्रहिमवति वर्षधरपर्वने क्षुद्रहिमवत्कूटं नाम कूटं प्रज्ञप्तम् , 'एवं जो चेवे त्यादि, एवं जो चेव सिद्धाययणकूडस्स उच्चत्तविक्खंभपरिक्खेवो' एवम् उक्त प्रकारेण य एव सिद्धायत नकूटस्य उच्चत्वविष्कम्भपरिक्षेपः-उच्चत्व-विष्कम्भ युक्त परिक्षेप इत्यर्थः, अत्र मध्यमपदलोपी समासो बोध्या, स एवास्यापि बोध्यः, इदं च वचनमुपलक्षणम्, तेन पदूमवरवेदिका वनपण्डादिवर्णन बहुसमरमणीयभूमिभागवर्णनं च बोध्यम् कि उससे वहां के लिद्धायतन आदिका वर्णक पाठ यहां कहलेना चाहिए ऐसा कहा गया है । (कहिणं भंते ! क्षुल्लहिमवते वासहरपब्धए क्षुल्लहिमवंतकूडे णामंकूडे पण्णत्ते) इस सूत्र द्वारा गौतमस्वामी ने प्रभु से ऐसा पूछा है कि क्षुद्रहिमवत्पर्वतपर क्षुद्रहिमवत् कूट नामका कूट कहां पर कहा गया है ? इसके उत्तर में प्रभु कहते हैं (गोयमा ! भरहस्स पुरथिमेणं सिद्धाययणस्सकडस्स पच्चत्थिमेगं एत्थगं क्षुल्लहिमवंते वासहरपन्धए क्षुल्लाहिमवंतकूडे णामं कूडे पण्णत्ते) हे गौतम ! भरत कुट के पूर्व में एवं सिद्धायतनकूट के पश्चिम में क्षुद्रहिमवंत पर्चत् पर क्षुद्रहिमवत् कुट नामका कर कहा गया है, (एवं जो चेव सिद्धाययणकूडस्स उच्चत्तविक्खंभ परिक्खेवो जाव बहुसमरमणिजस्स दूटना वन मेनु ५ वर्णन छे. याम ४८ ४२वामा मावस छ. तेभान 'उच्चतेण जाव' मी २ यावत् A प्रयुक्त थयेट छ, तनाथी त्यांना सिद्धायतन करने। १४ पा8 मही सभोवन. 'कहि णं भंते ! क्षुल्लहिमवंते वासहरपव्वए क्षुल्लहिमवंतकूडे णामं कृडे पण्णत' मे सूत्र गौतम प्रभुने मा प्रभारी प्रश्न या છે કે હે પ્રભુ! હિમવત્ પર્વત ઉપર ક્ષુદ્ર હિમવત કૂટ નામક ફૂટ કયા સ્થળે આવેલ छ १ सेना rawti प्रभु ४९ छ. 'गोरमा ! भरहकूडस्स पुरथिमेणं सिद्धाययणस्स कूडरस पच्चत्यिमेणं पत्थणं क्षुल्लहिमवते वासहरपव्वए क्षुल्लहिमवंतकूडे णामं कूडे पण्णन्ते' हे गोतम! ભરત ફૂટના પૂર્વમાં અને સિદ્ધાયતન ફૂટના પશ્ચિમમાં ક્ષુદ્ર હિમવત પર્વત ઉપર મુક (भवत् छूट नाम दूट मावेस छ ‘एवं जो चेव सिद्धाययणकूडस्स उच्चत्तविक्खंभपरिवखेवो जाव बहुसमरमणिज्जस्स भूमिभागस्स बहुमझदेसभाए एत्थणं महं एगे पोसायं वड़े।
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy