SearchBrowseAboutContactDonate
Page Preview
Page 745
Loading...
Download File
Download File
Page Text
________________ ७३४ जम्बूद्धीपप्रतिसूत्र उपनयन्ति शक्रसमीपे आनयन्ति, अथ शक्रः किं कृतवान् तत्राह 'तएणं इत्यादि' 'तएणं से सक्के देविदे देवराया भगवभो तित्थयरस्स चउदिसिं चत्तारि धवलवसभे विउन्वेइ ततः, अभिषेक सामग्र्युपनयनानन्तरं खलु स शक्रो देवेन्द्रो देवराजः भगवतस्तीर्थकरस्य चतुर्दिशिचतुर्भागे चतुरो धवलवृषभान् विकुर्वति 'सेए' श्वेतान् श्वेतत्वमेव द्रढयति-'संखदलविमलनिम्मलदधिधणगोखीरफेणरयणणिगरप्पगासे' शंखदलविमलनिर्मलदधिधनगोक्षीरफेनरजतनिकर प्रकाशो न तत्र शङ्खस्यदलं चूर्णम् विमलनिर्मल:-अत्यन्तस्वच्छो यो दधिधनो दधिपिण्डो वद्धं दधीत्यर्थः गोक्षीरफेनः गोदुग्यफेना, रजतनिकरः रजतसमूहः, एतेपामिवप्रकाशो येपांत तथा भूतास्तान् 'पासाईए' प्रासादीयोन मनः प्रसन्नताजनकत्वात् 'दरसणिज्जे' दर्शनीयान् दर्शनयोग्यत्वात् 'अभिरुवे पडिरूवे' अभिरूपान् प्रतिरूपांश्च मनोहारकलात् एवं भूतान् श्वेतान् वृपमान् चिकुर्वणाशक्त्या निर्मातीलर्थः तदनन्तरं किमित्याह 'तए णं' इत्यादि 'तए णं हेसिं चउण्हें धवलवसभाणं अहिं सिंगेहितो अतोअधाराओ णिग्गच्छति' ततः तदनन्तरं खलु तेपां चतुर्णा धवलवृपभानाम अष्टभ्यः गोभ्योऽष्टौ तोय. धाराः, जलधारा निर्गच्छन्ति निःसरन्ति 'तएणं तामो अद्वतोम धाराओ उद्धं वेहासं उप्पयंति, अच्युतेन्द्र के आभियोगिक देवों की तरह वे शक के आभियोगिक देव समस्त अभिषेक योग्य सामग्री को लेकर आगये 'तए णं से लश्के देवि देवराया भगवओ तित्ययरस्त चदिसि चत्तारि धवलवलभे विउव्वई' इसके बाद देवेन्द्र देवराज शाक ने भगवान् तीर्यकर की चारों दिशाओं में चार श्यंत पैलों को विकुर्वणा की 'सेए संखदलविमलदधिधणगोखीर फेणरयणणिगरप्पकासे पालाईए दलिज्जे अभिलवे पडिरूवे' थे चारों ही दैल शङ्ख के चूर्ग जैले अतिनिर्मल दधिके फेन जैसे, गोक्षीर जैसे, एक रजत समूह जैले श्वेत वर्ण के थे प्रासादीय-मनको प्रसन्न करनेवाले थे दर्शनीय-दर्शन योग्य थे अमिल्प और प्रतिरूप थे "तएणं तसिं चउहं धवलवसलाणं महहिं लिंगेहितो अहतोयधाराओ णिग्गच्छति' इन चारों ही धवल वृषभों के आठ सीगों से आठ जल ગિક દેવની જેમ તે શક્રના આભિયોગિક દે સમસ્ત અભિષેક ચોગ્ય સામગ્રી લઈને 6पस्थित था. 'तरणं से सक्के देवि दे देवराया भगवओ तित्ययरस्स चउदिसि चत्तारि धवलवसभे तिउव्यई' त्या२ मा हेवेन्द्र हेवरा श लापान तार्थ ४२नी या हिश! मामा यार सत वृपसानी वि . ४२१. 'सेए संखालविमलदधिवणगोखीरफेश, रयण. जिगरप्पकासे पापाईए दरसणिज्जे अभिरुवे, पडिलवे' में चार पृषता शमना यूए रवा અતિનિર્મળ દધિના ફીણ જેવા, ગ-ક્ષીર જેવા, તેમજ રજત સમૂહ જેવા શ્વેતવર્ણ વાળા હતા. પ્રાસાદી–મનને પ્રસન્ન કરનારા હતા, દર્શનીય-દર્શન એગ્ય હતા, અભિરૂપ भने प्रति३५ ४. 'तएणं तेसिं चउण्ठं धवल-वसभागं अहि सिंगेहिं तो अद्वतोय धाराओ जिग्गच्छति' मा या वृषसाना मा शुगेथी Pण याराम नीजी रही
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy