SearchBrowseAboutContactDonate
Page Preview
Page 741
Loading...
Download File
Download File
Page Text
________________ ७३० जम्बूढीपप्रज्ञप्तिसूत्र तथाहि हे नीरजाः 'कर्मरजो रहित' हे श्रमण तपस्विन् ! हे समाहित ! अनाकूलचित्त ! हे समाप्त कृत कृतत्सत् यद्वा सम्यक् प्रकारेण आप्त 'अविसंवादि वचनत्वात हे समयोगिन् 'कुशलमनोवाकाययोगित्वात् हे शल्यकर्तर ! हे निर्भय हे नीरागद्वप रागद्वेपरनित 'निर्मम ! ममतारहित हे निःसङ्गसंगवर्जित ! निलेप हे निःशल्य शल्यरहित हे मानमूरण ! मान मर्दन ! हे गुणरत्न शीक सागर 'गुणेषु रत्नम् उत्कृष्टं यच्छीलं ब्रह्मचर्यरूपं तस्य सागर' हे अनन्त, अनन्त ज्ञानात्मकत्वात् मकारोऽलाक्षणिकः, एक्मग्रेऽपि हे अप्रमेय 'प्राकृतज्ञानापरिच्छेद्या सामान्य पुरुपैरज्ञातस्वरूप अशीर जीवस्वरूपस्य छद्नस्थैः परिछेत्तुम क्यत्वात् अथवा हे अप्रमेय' भगवद् गुणानामनन्तत्वेन संख्यातुमशक्यत्वात् हे भव्य 'मुक्तियमन योग्य' अत्यासन्न भवसिद्धित्वात् 'हे धर्मवर चातुरन्तचक्रवर्तिन्' धर्मेण धर्मरूपेण वरेण प्रधानेन भावचक्रत्वात् चातुरन्तेन चतुर्णा गतीनामन्तो यस्य स चातुरन्तस्तेन चतुर्गत्यन्तकारिणा चक्रेण वर्तते इत्येवंशीलस्तस्य संबोधने हे धर्मबर चानुरन्तचक्रवर्तिन् ! नमोऽस्तुते तुभ्यम् अर्हते जगत्पूज्याय इति कृत्वा इति संस्तुत्य वन्दते नमस्यति 'बंदित्ता' नमित्ता' चंदित्वा, नमस्थित्वा 'णच्चासण्णे णाइदूरे' नाल्यासन्ने नातिदुरे यथोचितस्थाने 'मुस्मुसमाणे जाव पन्जु सिद्ध हे बुद्ध ! हे नीरज ! कर्मरज रहित हे श्रमण ! हे समाहित-अनाकुलचित कृतकृत्य होने से या अविसंचादि वचनवाले होने से हे सगत हे लम्यक् प्रकारों से आप्त ! कुशल वाश्कायसनोयोगी होने से समायोगिन् ! हे शल्यकर्तन ! हे निर्भय ! हे नीराग केष ! हे निर्मम ! हे निस्संग ! हे निःशल्य ! हे मान लूरण ! मानमर्दन ! हे गुणरत्न शीलसागर ! हे अनन्त ! हे अप्रमेय ! हे भव्य-मुक्ति गमनयोग्य ! हे धर्मवीर ! चातुरन्तचक्रवतिन् ! अरिहंत आप जगत्पूज्य के लिये मेरा नमस्कार हो । इस प्रकार से स्तुति करके उसने प्रभुको वन्दना की उन्हें नमस्कार किया 'वंदिता नमंसित्ता णच्चासण्णे णाहदूरे सुस्सुस माणे जाव पज्जुवासह वन्दना नमस्कार करके फिर वह अपने यथोचित स्थान पर धर्म सुनने की अभिलाषावाला होकर यावत् पर्युपासना करने लगा। यहां थावહે સિદ્ધ ! હે બુદ્ધ હે નીરજ ! કર્મ ૨જ રહિત! હે શ્રમણ! હે સમાહિત ! અનાકુલ ચિત્ત, કૃત કૃત્ય હોવાથી અથવા અવિસંવાદિત વચનેવાળા હેવાથી, હે સમાસ ! હે સમ્યક પ્રકારથી આત! કુશળ વાફરાય માગી હોવાથી સમાગિન ! હે શકર્તાન' हैनिमय । -नीरामद्वेष ! उ निभभ । निस्स ! नि:स्य ! 3 भान भूर ! હે માન મર્દન ! હે ગુણ રત્ન શીલ સાગર! હે અનંત ! હે અપ્રમેય ! હે ભવ્ય-મુક્તિ ગમન યોગ્ય, હે ધર્મવર! ચાતુરન્ત ચક્રવતિન ! અરિહંત ! જગન્યૂ એવા આપને મારા નમસ્કાર છે આ પ્રમાણે સ્તુતિ કરીને તેણે પ્રભુની વંદના કરી, પ્રભુને નમસ્કાર કર્યો. 'वंदित्ता नमसित्ता णच्चासणे णाइदृरे सुस्सूममाणे जाव पज्जुवासई' बन्ना तमा नभ२४.२ ४शन પછી તે પિતાના યથોચિત સ્થાન ઉપર ધર્મ સાંભળવાની અભિલાષાવાળે થઈને યાવત
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy