SearchBrowseAboutContactDonate
Page Preview
Page 737
Loading...
Download File
Download File
Page Text
________________ जम्पद्वीपप्रति यावत्पदात् 'सुमणदामं पिणद्धावेई' सुमनोदामानम्-पुष्पमाल्यं पिनाहयति परिधापयति पिनाह्य परिधाप्य इति ग्राह्यम् 'उवदंसित्ता' नाटयविधिमुपदर्य अच्छेहि' अच्छैः स्वच्छ 'सण्हेहि श्लक्ष्णैः चिकणैः 'रययामएहिं' रजतमयैः 'अच्छरसातंडुलेहि अच्छरसतण्डुलः 'भगवओ सामिस्स पुरओ अष्टमंगलगे आलिहइ भगवतः स्वामिनस्तीर्थकरस्य पुरतः, अष्टाष्टमङ्गकानि, अत्र वीप्सावचनात् प्रत्येकम्-अप्टी-अष्टौ इत्यर्थः आलिखति 'तं जहा' तद्यथा 'दप्पण १ भद्दासणं २ वद्धमाण ३ वरकलस ४ मच्छ ५ सिरिवच्छ ६ सोस्थिय ७ गंदावत्ता ८ लिहिआअष्टमंगलगा ॥१॥ दर्पण १ भद्रासन २ वर्द्धमान ३ वरकलश-४ मत्स्य ५ श्रीवत्स ६ स्वस्तिक ७ नन्द्यावतों ८ लिखितानि अष्टाष्टमङ्गलकानि, । 'लिहि उण' अनन्तरोक्तानि अष्टमङ्गलानि लिखित्वा 'करेइ उवयारं करोत्युपचारम् कोऽसावुपचारस्तत्राह 'पाडलमल्लिअ-इत्यादि 'पाटलमल्लिअ, चंपगसोगपुन्नागचून मंजरिणवमालिअबउलतिलयकणवीर कुंदकुज्जगकोरंट पत्तदमणगवरसुरभिगंधगंधिप्रस' पाटलमल्लिकचम्पकाशोकपुन्नागाम्रमञ्जरी नवमालिक बकुलतिलक करवीरकुन्दकुनककोरण्ट पत्र दमनक वरमुरभिफिर उसने यावत् नाट्यविधि का प्रदर्शन किया यहां यावत् शब्द से-'सुमणोदामं पिणद्धावेई, पिणद्धावित्ता' इन पदों का ग्रहण हुआ है-नाट्यविधि का प्रदर्शन करके फिर उसने स्वच्छ चिकने रजत मय अच्छरस तण्डुलों द्वारा भगवान् के समक्ष आठ २ मंगलद्रव्य लिखे-अर्थात् एक एक मंगलद्रव्य आठ २ वार लिखा 'तं जहा' वे आठ मंगलद्रव्य इस प्रकार ले है-स्वस्तिक १ श्रीवत्स २ नन्दावत ३ वर्द्धमान ४ भद्रासन ५ वरकलश ६ मत्स्य ७ दर्पण ८ आठ मंगल द्रव्यों को लिखकर फिर उसने उनका उपचार किया अर्थातू 'किंते पाडल मल्लिय चंपगलोग पुन्नाग चूअ मंजरिणयमालि अ बालतिलय कणवीर कुंद कुज्जग कोरंट पत्तद्मणगवरसुरभिगंधगंधिअस्स, कयग्गगहिअकरयलपन्भट्ठविप्पमुक्कस्स दसवण्णस्स कुसुमणिअरस्स' पाटल गुलाब, मल्लिका चंपक, प्रहशन यु. मी यावत् पथी 'सुमणोदामं विणद्धावेई, पिणद्धाविचा' मा यही स. હીત થયા છે. નાટ્ય વિધિનું પ્રદર્શન કરીને પછી તેણે સ્વચ્છ, સુગિફકણ રજતમય અમરસ લે વડે ભગવાનની સમક્ષ આઠ-આઠ મંગળ દ્રવ્યે લખ્યાં. અર્થાત્ એકमे भ य मन मा मा १मत थु:. 'तं जहा' ते मा मज द्रव्यो । प्रमाणे छ-elds १, श्रीवत्स २, नन्हावत 3, ईमान ४. मद्रासन ५, १२ કલશ ૬, મત્સ્ય ૭, દર્પણ ૮, તે આઠ-આઠ મંગલ દ્રવ્યને લખીને પછી તેણે તેમને ५या२ ४ मेट है 'किं ते पाडल मल्लिय चंपगसोगपुन्नाग चूअ मंजरि णवमालिअ पउल तिलय कणवीर कुदकुज्जग कोरंट पत्तदमणगवरसुरभिगंधगन्धिअस्स, क-ग्गहगहिअ करयल पन्भट्ट विष्पमुक्कस्स दसद्धवणस्स कुसुमणिअरस्स' पास, गुलाम, Hel, A५४, ANI)
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy