SearchBrowseAboutContactDonate
Page Preview
Page 725
Loading...
Download File
Download File
Page Text
________________ ७१४ जम्बूदीपप्रतिको स्तेषां पल्लवाः नवकिसलयानि तवस्ते यथा मन्दमारुतैः प्रेरिताः सन्तो नृत्यन्ति तदभिनयात्मकं पल्लवप्रविभक्तिकं नाम नाटयम् ॥२०॥ अथैकविंशतितमम्-पदमनागाशोकचम्पकचतवनवासन्ती कुन्दातिमुक्तिकशामलताप्रविभक्तिकं लता प्रविभक्तिकं नाम नाटयम् इह येषां वनस्पतिकायिकानां स्कन्धदेशविवक्षितोवंगतै कशाखाव्यतिरेकेणान्यत् शारखान्तरं परिस्थूलं न निर्गच्छति ते लता विज्ञेयाः, ते च पदुमादय इति पद्मादि श्यामान्ताः या लतास्तत्प्रविभक्तिकं लतापविभक्तिकम्, एता यथा मारुतेरिता नृत्यन्ति तदभिनयात्मकं लता प्रविभक्तिनाम नाटयम् ॥२१॥ अथ द्वाविंशतितमम् द्रुत नामनाटकम्-तत्र द्रुतमिति शीघ्रं गीतवाद्यशब्दयो. यमकसमकप्रपातेन पादतलशब्दस्यापि समकालमेव निपातो यत्र तत् द्रुतं नाटयम् ॥२२॥ अथ त्रयो विंशतितमं विलम्वितं नाय नाटयम् यत्र विलम्बिते गीतशले स्वरघोलना प्रकारेण यतिभेदेन विश्रान्ते तथैव वाद्यशब्देऽपि यतितालरूपेण वाद्यमाने तदनुशायिना पादसञ्चारेण नत्तनं तद्विलम्बितं नाम नाटयम् ॥२३॥ ___अथ चतुर्विंशतितम् द्रुतविलम्बितं नाम नाटयम् यथोक्तप्रकारद्वयेन नर्तनम् ॥२४॥ अथ पञ्चविंशतितमम्-अश्चितं नाम नाट्यम् अश्चितः पुप्पाघलङ्कारैः पूजितस्तदीयं तदभिनयपूर्वकं नाटयमपि अश्चितमुच्यते । अनेन कौशिकी वृत्तिप्रधानाहा-भिनयपूर्वकं नाटव्यम् सूचितम् ॥२५॥ अथ पट् विंशतितमं -रिभितं नाम नाटयम् तच मृदुपदसंचाररूपमिति वृद्धाः ॥२६॥ अथ सप्तविंशतितमम्-अञ्चितरिभितं नाम नाट्यम् यत्र अनन्तरोक्तमभिनय द्वयगरतरति तत् अञ्चित रिमिनम् ॥२७॥ अथ अष्टाविंशतिममारभटं नाम नाटयम् आरभटानाम् सोत्साहसुमटानामिदयारभटम्, अयमर्थः महामटानां स्कन्धास्फालनहृयोल्वणनादिका या उद्धृत्तवृत्तिस्तदगिनयमिति, अनेन आरमटीवृत्तिप्रधानमाणिकाभिनयपूर्वकं नाटय. मुक्तम् ।।२८॥ अथकोनविंशतितमम् भसोलं नाम नाय्यम् भत् भर्त्सन दीप्त्योरित्यस्माद्धातोजिस प्रकार से इन वृक्ष विशेषों के पत्र-नवकिसलय- मन्दमारुत से कंपित होकर हिलते हैं इसी तरह से इस नाट्य में नाट्यकरने वाले अभिनय करते हैं। २१ वां नाट्य लताप्रविभक्ति नामका है इसमें पझनाग, अशोक, चम्पक आदि लताओं के जैसे अभिनय किया जाता है २२ चा नाध्य दूत नामका है २३ वां नाट्य विलम्बित नामका है २४ वां द्रुतविलम्बित नामका है २५ वा नाट्य अंचित नामका है २६ वां नाट्य रिभित नामका है २७ वां नाट्य अंचितरिभित नामका है । २८ वां नाट्य आरभट नामका है २९ नाटय भसोल नामका है ३० वां એ વૃક્ષ વિશેના પગે, નવ કિસલય-મન્દ પવનથી કંપિત થઈને હાલે છે, તે પ્રમાણે જ આ નાટ્યમાં નાટય કરનાર અભિનય કરે છે. ૨૧મું નાટ્ય લેતા પ્રવિભક્તિ નામક છે. એમાં પદ્મનાગ, અશોક, ચંપક, વગેરે લતાઓ જેવો અભિનય કરવામાં આવે છે. ૨૨મું નાટય દુત વિલંબિત નામક છે. ૨૫મું નાટય અ ચિત નામક છે. ૨૬મું નાટય ફિલિત નામક છે. મું નાય અંચિત વિભિત નામક છે. ૨૮ મું નટય આરટનામક છે.
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy