SearchBrowseAboutContactDonate
Page Preview
Page 716
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. १० अच्युतेन्द्रकृततीर्थकराभिषेकादिनिरूपणम् ७०५ तत्र ततम् वीणादिकम् १ चिततम् पटधादिकम् २ धनम् तालप्रभृतिकम् ३ शुपिरं वंशादिकम् ४ 'अप्पेगइया चउन्विहं गेअं गायति' अप्येककाः देवाश्चतुर्विधं गेयं गायन्ति 'तं जहा तद्यथा 'उक्खित्तं १ पायत्तं २ मंदाइयं ३ रोइावसाणं' ४ उत्क्षिप्तम् १ पादात्तम् २ मन्दायम् ३ रोचितावसानम्' ४ तत्र उत्क्षिप्तम् प्रथमतः समारभ्यमाणम् १ पादात्तम् पादवद्धं वृत्तादि चतुर्भागरूपपादवद्धमिति भावः २ मन्दायम् मध्यभागे मूर्च्छनादि गुणोपेततया मन्दं मन्द घोलनात्मकम् ३, रोचितावसानम् रोचितम् , यथोचितलक्षणोपेततया भावित सत्यापितमिति यावत् आवसानं यस्य तत् तथा भूतम् ४ 'अप्पेगइया चउब्विहं णटुं गच्चंति' अप्येककाः विनतं २, घणं ३, झुसिरं ४' कितनेक देवों ने वहां पर चार प्रकार के ततवितत घन और शुषिर इन चार प्रकार के वाजों को वजाया-वीणा-दिक वाद्य तत हैं, पटह आदिकवाय वितत हैं तालवगैरह का देना घनवाद्य है और बांसुरी आदि का बजाना शुषिरवाध है 'अप्पेगया चउन्विहं गेअं गायंति' कितनेक देवों ने वहां पर चार प्रकार का गाना गाया 'तं जहा' गेय के चार प्रकार ये हैं-'उक्खित्तं १ पायत्तं २ मंदाइयं ३ रोइयावसाणं ४' उत्क्षिप्त-जो प्रथमतः प्रारम्भ किया जाता है वह 'पायत्तं'-वृत्तादि के चतुर्थभागरूप पाद से जो बद्ध होता है वह मन्दाय-मध्यभाग में जो मूर्च्छनादिगुणों से युक्त होने के कारण मन्द घोलनारूप होता है वह, एवं रोचितावसान-जिसका अवसान यथोचित लक्षणों से युक्त होता है वह-इस प्रकार से यह चार प्रकार का गेय है 'अप्पेगड्या चउचिहं जहणच्चंति' कितनेक देवों ने चार प्रकार का नाट्यनर्तन किया 'तं जहा' नाट्य के चार प्रकार ये है-'अंचितं दुअं आरभडं, ત્યાં ચાર પ્રકારના–તત વિતત, ઘન, અને શુષિર આ ચાર પ્રકારના વાદ્યો વગાડ્યાં. વીણા વગેરે વધ તત છે. પટડ વગેરે વાદ્યો વિતત છે. તારા વગેરે આપવું તે ઘનવાદ્ય કહેવાય છે અને मसरी वगैरे ११ शुषि२ पाच पाय छे. 'आपेगइया चउचिहं गेअं गायति' eal हवा त्यां यार ४२ जीत हान्यो 'तं जहा' त यार प्रान गा मा प्रमाणे छे-'उक्खित्तं, पायत्तं, मन्दाईय, रोईआवसाणं' क्षि १, पात २, माय 3, भने ચિતાવસાન , ઉક્ષિપ્ત–જે પ્રથમતઃ પ્રારંભ કરવામાં આવે છે તે, પાયાનં–વૃત્તાદિકના ચતુર્થ ભાગ રૂપ પાદથી જે બદ્ધ હોય છે તે, મન્દાસ–મધ્ય ભાગમાં જે મૂચ્છનાદિ ગુણેથી યુક્ત હવા બદલ મન્દ ઘાવના રૂપ હોય છે તે, તેમજ રચિતાવસાન–જેનું અવસાન થોચિત લક્ષણેથી યુક્ત હોય છે તે. આ પ્રમાણે આ ચાર પ્રકારે ગેયના છે. - गइया चउनिहं गटुं गच्चंति' ३८ वामे या२ नु नाट्य-नत यु. 'तं जहा' नाटना तयार प्रहा। मा प्रभारी छ-'अंचितं, दुअं, आरभडं, भसोलं' मशित १,
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy