SearchBrowseAboutContactDonate
Page Preview
Page 708
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - पञ्चवक्षस्कारः रु. १० अच्युतेन्द्र कृततीर्थंकराभिषेकादिनिरूपणम् ६९५ • परिगृहीतैः करतलेतु सुकुमारैः परिगृहीताः स्थापिताः ये तथाभूतास्तैः, एवंभूतैरनेकसहस्रसंख्यकैः कलशैरितिगम्यम् । तानेव कलशान् विभागतो दर्शयति 'भट्टसहस्सेणं' सोवणिआणं कलसाणं जाव अट्टसहस्सं भोमेज्जाणं जाव' अन्टसहस्त्रेण अष्टोत्तरसहस्रेण सौवर्णिकानां सुवर्णमयानां कलशानां घटानां यावत् अत्र प्रथमयावत्पदात् अष्टसहस्रेण अष्टोत्तरसहस्रेण रौप्यानाम् अष्टसहस्रेण मणिमयानाम् अष्टसहस्त्रेण सुवर्णरूप्यमयानाम् अप्टसहस्त्रेण रूप्यमणिमयानाम अष्टसहस्रेण सुवर्णरूप्यमणिमयानामिति अष्टसहस्रेण भौमेयानां तथाच सर्वसंख्यायाः सम्मेलनेन चतुःपटचाधिकैः अष्टभिः सहस्रैः तत् तत् विशेषणविशिष्ट कलशानामित्यर्थः द्वितीययावत्पदात् भृङ्गारादिपरिग्रहः 'सन्चोद एहि समट्टियहिं सव्वतूवरेहिं जाव सव्वोसहि सिद्धत्यहिं' सर्वोदः सर्ववृत्तिकाभिः सर्वतुवरैः यावत् सर्वोपधिसिद्धार्थकैः अत्र - यावत्पदात् पुष्पादिपरिग्रहः 'सविडीए जाव रवेर्ण' सर्वच सर्वया विभवादिसंपदा यावद्रवेण शब्देन यत्र यावच्छन्देन 'सव्वजुईए' सर्ववत्या इत्यारभ्य 'संखपणन भेरि झल्लरिखरमुहि हुडक बंधे हुए 'पप्पल पहाणेहि' पद्म और उत्पलरूप ढक्कन से ढके हुए 'करयल - सुकुमार परिग्गहिए हिं' ऐसे सुन्दर सुकुमार करतलों में धारण किये गये 'अइसहरुले सोवणिआणं कलसाणं जाब अट्टसहस्सेणं मोमेज्जाणं' १००८ सुवर्ण के कलशों से यावत् १००८ मिट्टि के कलशों से यावत्पद गृहीत १००८ चांदी के कलशों से, १००८ मणि के कलशों से १००८ सुवर्णरूप्य निर्मित कलशों से १००८ सुवर्णमणि निर्मित कलशों से १००८ रुप्यमणि निर्मित कलशो से, १००८ सुवर्णरूप्य निर्मित कलशों से कुल मिलकर हुए ८०६४ कलशों से 'जाब लम्बोदर वमहिआहिं सम्यतुअरेहिं जाच सव्वोसहिसिद्धस्थ पहिं सविडीए जाव वेणं महया २ तित्थयराभिसेएणं अभिसिंचित' यावत् भृङ्गारकादिकों से एवं समस्त तीर्थों से लाये गये जल से समस्त तुवरपदार्थों से, यावत् समस्त पुष्पों से सर्वोषधियों से एवं समस्त सर्वपों से अपनी समस्त ऋद्धि " कंठे गुणेहिं' भाषाश्री मां सायद्ध थयेला, 'पउमुप्पलपिहाणेहिं पद्म भने उत्पक्ष ३५ ढांथी माग्छाहित थयेला 'करयल सुकुमार परिग्गहिपहि' तेभर सुन्दर सुठुभार ४२तम्यामां धारण ४२वामां आवेला, 'अट्ठ सहस्सेणं सोत्रण्णिभाणं कलसाणं जाव अट्ठ सहસ્કેન મોમેકનાન” ૧૦૦૮ સુવર્ણના કળશેથી ચાવત્ ૧૦૦૮ માટીના કળશૈાથી યાવત્ પદ ગૃહીત ૧૦૦૮ ચાંદીના કળશેાથી, ૧૦૦૮ મણિએના કળશેાથી, ૧૦૦૮ સુવર્ણ, રુષ્યનિર્મિત કળશેાથી, ૧૦૦૮ સુત્રણ મણિનિતિ કળશાથી ૧૦૦૮રૂષ્યમણિનિમિત उणशोथ आम अघा थाने ८०६४ उणशोथी 'जाव सव्त्रोदएहि सव्त्र मट्टिआहिं सव्व 'तुअरेहिं जाव सव्त्रोसहिसिद्धत्थरहिं सव्बिडूढीए जाव रखेणं महया २ तित्थयराभिसेएणं અમિતિ તે યાવત્ ભૃંગારાદિકાથી તેમજ સમસ્ત તીર્થાંમાંથી લાવવામાં આવેલા જળથી, સમસ્ત તુવર પદાર્થોથી, યાવત્ સમસ્ત પુષ્પાથી, સવૈષધિઓથી તેમજ સમસ્ત સપાથી,
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy