SearchBrowseAboutContactDonate
Page Preview
Page 704
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - पञ्चमवक्षस्कारः लू. १० अच्युतेन्द्र कृताभिषेक सामग्री संग्रहणम् ६९५ 'गिoिहत्ता' गृहीत्वा 'एगओ मिलंति' इतस्ततो विप्रकीर्णा आभियोगिका देवा एकत्र मिलन्ति 'मिलित्ता' मिलित्वा 'जेणेव सामी तेणेव उवागच्छंति' यत्रैव स्वामी अच्युतः, तत्रैव उपागच्छन्ति 'उवागच्छित्ता' उपागत्य ' महत्थं जाय तित्थयराभिसेअं उवटुवेंतित्ति' महार्थं यावत् तीर्थकराभिषेकम् तीर्थकराभिषेकयोग्यं क्षीरोदकाद्युपस्करणम् उपस्थापयन्ति उपनयन्ति, अच्युतेन्द्रस्य समीपस्थितं कुर्वन्तीत्यर्थः अत्र यावत् पदात् महार्घे महाहै विपुलमिति पदत्रयी ग्राह्या एषामर्थस्तु पूर्वे द्रष्टव्यः इति ॥ ०९ ॥ अथ अच्चुतेन्द्रो यत्कृतवान् तदाह- 'तरणं से अच्चुए' इत्यादि मूलम् -'तणं से अच्चुए देविंदे दसहिं सामाणिअसहस्सीहि तायन्तीसएहिं चउहिं लोगपालेहिं तिहिं परिसाहि सतहिं अणिएहि सत्तहिं अणिआहिवईहिं चत्तालसाए आयरक्खदेवसाहस्सीहिं सद्धिं संपरिवुडे तेहिं सामाणिएहिं विउव्विएहिं अ वरकमलपइट्टाणेहिं सुरभिवरवारिपरिपुणेहिं चंदणकयच्चाएहिं आविद्धकंठेगुणेहिं पउमुपलपिहाणेहिं करयल सुकुमार परिग्गहिएहिं अटुसहस्सेणं सोवण्णियाणं कलसाणं जाव अट्ठसइस्सेणं भोमेजाणं जाव सव्वौदएहिं सब्वमट्टि आहिं सव्वतुरेहिं जाव सव्वोसहिसिद्धत्थरहिं सव्विडीए जाव रखेणं महया महया तित्थयराभिसे एणं अभिसिंच तपणं सामिस्स महयामहयाअभिसेयंसि मासि इंदाईआ देवा छत्तचामरधूब कडुच्छ्रअ पुष्कगंध जाव हस्थगया हट्टतुट्ट जाव वज्रसूलपाणी पुरओ चिति पंजलिउडा इति पदार्थों को द्रहों में से उत्पलादिकों को कर्मक्षेत्रो में से मागधादि तीर्थो के जलको एवं मृत्तिका को एवं नदियों में से उनके उभयतटों की मिट्टीको लिया इस प्रकार से अभिषेक योग्य सब प्रकार की साधन सामग्री लेकर वे इधर उधर फैले हुए देव एक स्थान पर आकरके इकट्ठे हो गये और मिलकर फिर वे सबके सब जहां अपना स्वामी था वहां पर गये वहां जाकर उन्हों ने वह तीर्थंकर के अभिषेक योग्य लाई हुई समग्र सामग्री अपने स्वामी अच्युतेन्द्र की समक्ष रखदी ॥ ९ ॥ દ્રોમાંથી ત્યાંનુ પાણી, પતામાંથી, તુવરાર્દિક સ` પ્રકારના ઔષધીય પદાર્થા, દ્રઢા માંથી ઉત્પલાદિકા, કક્ષેત્રોમાંથી માગધાદિ તીર્થાંનું પાણી તેમજ મૃત્તિકા તથા નદીએ માંથી તેમના ઉભય તટેની મૃત્તિકા આ પ્રમાણે ખાં પદાર્થો લીધાં. આ પ્રમણે અભિષેક ચેાગ્ય સ" પ્રકારની સાધન-સામગ્રી લઈને તેઓ આમ-તેમ વિખરાયેલા દેવા એક સ્થાન ઉપર આવીને એકત્ર થયા અને એકત્ર થઈને તેમણે તે તીર્થંકરના અભિષેક ચેાગ્ય એન્ર કરેલી મધી સામગ્રી પેાતાના સ્વામી અચ્યુતેન્દ્રની સામે મૂકી દીધી. ॥ ॥
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy