SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ .-.. 2 प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. ९ अच्युतेन्द्रकृताभिषेकसामग्रीसंग्रहणम् ६९१ समुद्काः तत्र सिंहासनच्छत्रचामराः प्रसिद्धाः तिलसमुद्रक यावत् सर्पपसमुद्रकाश्च तिलभाजन यावत् सर्पवभाजनानि च अत्र यावत् पदात् कोष्टसमुद्कादयो वक्तव्याः तथाहि 'कोहसमुग्गे पत्ते चोएअतरगमेलाय हरिमालेहिंगुलये मणोसिला इति तालिअंटा जाव अट्ठसहस्सं कडुच्छगाणं विउव्वंति' तालवृन्तानि तालव्यजनानि अत्र यावत् पदात् व्यजनानीति परिग्रहः तत्र व्यजनानीति सामान्यतो वातोपकरणानि तालवृन्तानि तु तद्विशेषणरूपाणि एषामष्टसहस्राणि अष्टसहस्राणि इति अष्टसहस्राणि धूपकडुच्छुकानामिति विकुर्वन्ति विकुर्वणाशक्त्या निष्पादयन्ति 'विउवित्ता' विकुळ विकुर्वणा शक्त्या निष्पाध 'स.हाविए विउचिएअ कलसे जाव कडुच्छुएअगिण्डत्ता' स्वाभाविकान् देवलोके देवलोकवत् स्वयं सिद्धान् इव वैक्रियांश्च अनन्तर पूर्वोक्तान् सौवर्णादिकान् कलशान् यावत् कडुच्छुकांश्च गृहीत्वा आदाय अत्र यावत् पदात् भृङ्गारादयो व्यजनान्ताः सर्वे ग्राह्याः 'जेणेव खीरोदए समुद्दे तेणेव आगम्म खीरोदगं गिण्हंति' यत्रैव क्षीरोदः समुद्रः तत्रैव आगत्य क्षीरोदकं क्षीररूपमुदकं गृह्णन्ति 'पत्ताई ताई गिण्हंति' यानि तत्र उत्पलानि पानि यावत् सहस्रपत्राणि तानि गृह्णन्ति ते देवाः अत्र यावत्पदात् कुसुमादीनां परिग्रहः ‘एवं पुक्खरोदाओ' एवम् की, १००८ तेल समुद्गको की यावत् इतनेही कोष्ठसमुद्गकादिको की, सर्षप समुद्गकों की, ताल वृन्तों की यावत् १००८ धूपकडच्छुकों की धूप कटा हों की विकुर्वणा करके फिर वे देवलोक में देवलोक की तरह स्वयं सिद्ध शाश्वत कलशों को एवं विक्रिया से निष्पादित कलशों को यावत् शृङ्गार से लेकर व्यजनान्ततक की वस्तुओं को और धूप कडुच्छुकों को लेकर 'जेणेव खीरोदए ससुद्दे तेणेव आगम्म खीरोद्गं गिण्हंति' जहां क्षीरोद-क्षोसागर नामका समुद्र था-वहां आकर उन्हों ने उसमें से क्षीरोदक कलशों में भरा 'गिण्हित्ता जाई तत्थउप्पलाई पउमाइं जाव सहस्लपत्ता ताई गिण्हति' क्षीरोदक को भरकर फिर उन्हों ने वहां पर जितने उत्पल थे, पद्म थे यावत् सहस्त्रपत्रवाले कमल थे उन सबको સિંહાસની, ૧૦૦૮ છની, ૧૦૦૮ ચામરેની, ૧૦૦૮ તેલ સમુદ્ગકેની યાવત એટલા જ કેષ્ઠ સમુદ્રગની, સર્વવ સમુદ્રગની, તાલ વૃની યાવત્ ૧૦૦૮ ધૂપ કડુચ્છકોની धू५ ४ाडानी वि ४री. 'विउव्वित्ता साहाविए विउव्विए य कलसे जाव कडुच्छुए य गिण्हित्ता' विधु'! ४०. पछी त हेवाभां, पनी म स्वयसिद्ध त કળશને તેમજ વિક્રિયાથી નિપાદિત કળશેને યાવત્ ભંગારથી માંડીને વ્યંજનાતની पस्तुमान मन धूप-छु छन जेणेव खीरोदए समुद्दे, तेणेव आगम्म खीरोदगं गिण्हंति' यां क्षीशह-क्षीर सागर नाम समुद्र तो. त्या पाव्या. त्या मापान भर समाथी क्षीरा४४ शमां मयु. 'गिण्हित्ता जाई तत्थ उप्पलाइं पउमाइं जाव सहस्स पत्ताई ताई गिण्हंति' क्षीरा६४ लशन पछी तमणे त्या रेखा di, पद्मो खतi, यावत् સહસ પત્રવાળાં કમળો હતાં, તે બધાને લીધાં અહીં યાવત્ પદથી કુમુદ વગેરેનું ગ્રહણ થયું છે.
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy