SearchBrowseAboutContactDonate
Page Preview
Page 697
Loading...
Download File
Download File
Page Text
________________ ६८८ जम्बूद्वीपप्रश्नप्तिसूत्र 'तए णं ते आमियोगिया देवा हट्ट तुट्ट जाव पडिसुणिचा उत्तर पुरथिमं दिसीभागं अवकमंति' ततः खलु ते आभियोगिका देवा हृष्ट तुष्ट यावत् प्रतिश्रुत्य उत्तरपौरस्त्यं दिग्भागम् ईशानकोणम् अवक्रामति निस्मरन्ति अत्र यावत् पदात् चित्तानन्दिताः प्रीतिमनसः परमसौ. मनस्यिता हर्षवश विसर्पद् हृदयाः करतलपरिग्रहीतं दशनखम् शिरसावत मस्तके अञ्जलिं कृत्वा हे स्वामिन् तथाऽस्तु इति यथा आदिप्टं देवानुप्रियेण तथैव करिष्यामः, इति आज्ञाया: विनयेन वचनं प्रतिश्रृण्वन्ति इति ग्राह्यम् 'अबक्कमित्ता' अवक्रम्य गत्या 'वेउब्वियसामुग्धारणं जाव समोहणित्ता' वैक्रियसमुद्घातेन यावासमवहत्य अत्र यावत् पदात् समवघ्नन्ति इति ग्राह्यम् 'अट्ट सहस्सं सोवण्णिअकलसाणं' अष्टसहस्रम् अप्टोत्तरं सहस्रं सौवणिककलशानाम्मुवर्णनिर्मितघटानाम् विकुर्वन्ति इत्यग्रेग सम्बन्धः एवम् उक्तप्रकारेण अष्टसहस्रम् 'रूप्पममें अल्प न हो किन्तु बहुत ही अधिक हो 'तएणं ते आभिओगा देवा हहतुह जाव पडिसुणित्ता उत्तरपुरस्थिमं दिसीभागं अबक्कमंति' इस प्रकार अपने स्वामी की आज्ञा सुनकर वे आभियोगिक देव हर्ष से फूले हुए नहीं समाए, बहुत अधिक हर्ष एवं संतोप युक्त होकर वे ईशानकोण की ओर वहां से चलदिये यहाँ यावत्पद से 'चित्तानन्दितः, प्रीतिमनलः, परमसौमनस्थिताः, हर्पशविसर्पत् हृदया करतलपरिगृहीतं दशनखं शिरसावत्त मस्तके अंजलिं कृत्वा' हे स्वामिन् 'तथास्तु इति यथादिष्टं देवानुप्रियेण तथैव करिष्यामः इति आज्ञाया विनयेन च वचनं प्रतिश्रृण्वन्ति' यह पाठ गृहीत हुआ है इसकी व्याख्या सुगम है 'अवकमित्ता वेउब्वियसमुग्घाएणं जाव समोहणित्ता असहस्सं सोणिय कलसाणं एवं खप्पलयाणं' ईशानकोण को ओर जाकर वहां उन्हों ने वैक्रियसमुद्घात किया बैंक्रियसमुदघात करके फिर उन्हों ने १००८ सुवर्णकलशों की, १००८ रुप्पमय कलशों की, 'मणिमयाणं' १००८ मणिमयकलशोंकी 'सुवग्गरुप्पमयाणं' १००८ ५ सय नहि ५ भूम पधारे हाय. 'त एणं ते आभिओगा देवा हद तुद्ध जाव पडि मुणित्ता उत्तरपुरथिमं दिसीभार्ग' मा प्रमाणे पाताना स्वाभानी आज्ञा समाजाने ते આભિગિક દેવે હર્ષાવેશમાં આવી ગયા. ખૂબજ અધિક હર્ષ તેમજ સંતેષથી યુક્ત २ ते त्यांची शान Trm त२६ २वाना यया. मी यावत् ५४थी 'चित्तानन्दिः प्रीतिमनम., परमसौमनस्थिताः, हर्पवशविसर्पतहृदया करतलगृहीत दशनखं शिरसावत मस्तके अंजलि वृत्वा हे स्वामिन् ! तयाऽस्तु इति यथादिष्टं देवानुप्रियेण तथैव करिष्यामः इति आयाया विनोन च वचनं प्रनिश्रवन्ति' 0 4 yडीत थयो छ. २मा पहानी व्याच्या सुराम 2. 'अवक्कमित्ता वेरग्वियसमुग्याएणं जान समोहणित्ता अट्ट सहरस सोपण्णिय कलमाणं एवं रुपमया शान त२६०२ त्यो तभणे वैठिय समुद्धात ४या. ઘડિય સમુઘાત કરીને પછી તેમણે ૧૦૦૮ સુવર્ણ કળશની, ૧૦૦૮ રૂપ્યમય કળશેની 'मणिमयाणं' १००८ मणिभय ४diil, 'सुवण्णरुप्पमयाणं' १००८ सुपा ३च्यभय ;
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy