SearchBrowseAboutContactDonate
Page Preview
Page 692
Loading...
Download File
Download File
Page Text
________________ / 1 प्रकाशिका टीका - पञ्चमस्कारः सू. ८ चमरेन्द्रभवनवासिनां निरूपणम् देवा स्नाम्यादिष्टाहि आभिओगि देवाः घण्टा वादनादिकर्मणि विमानविकुर्वणे च प्रवर्त्तन्ते न पुनर्हरिनिगमै पिवत् पालकवच्च निर्दिष्टनामका इत्यर्थः, व्याख्यानतो विशेषप्रतिपत्तिरिति बलात् सूत्रेऽनुकमपि इदं बोध्यम्-तथाहि सर्वेषामाभ्यन्तरिकायां पर्पदि देवानाम् ८ अष्ट सहस्राणि मध्यमायां १० दशसहस्राणि बाह्यायां १२ द्वादशसहस्राणि इति । एषामुल्लेखस्त्वयम् 'तेगं कालेणं तेणं समएणं काले णामं पिसाईदे पिराायराया चउहिं सामाणिअ साहस्सीहिं चउहिं अग्गमहिसीहिं सपरिवाराहिं तिर्हि परिसाहिं सत्तहिं अणी एहिं सतहिं अणीआहिवईहिं सोलसहिं आयरक्खदेवसाहस्सीहिं तं चेत्र एवं सव्वेवीति' व्यन्तरा इव ज्योतिष्का अपि ज्ञातव्याः तेन सामानिकादि संख्यासु न विशेषो ज्योतिष्काणाम् किन्तु पदात्यनीकाविपति और विमानकारी अभियोगिक देव होते हैं । तात्पर्य यह है कि स्वामियों द्वारा आदिष्ट हुए आभियोगिक देव ही घण्टावादन आदि कार्य में एवं विमान की विकुर्वणा करने में प्रवृत्त होते हैं हरिनिगमैषी की तरह या पालक की तरह ये निर्दिष्ट नामवाले नहीं होते हैं । व्याख्या विशेष प्रतिपादिनोय होती है इस कथन के अनुसार सूत्र में नहीं कहा गया है वह इस प्रकार से वहां समझ लेना चाहिये वानव्यन्तरो की भी तीन परिषदाएं होती हैं इनमें आभ्यन्तर परिषदा में ८ हजार देव होते हैं, मध्यपरिषदा में १० हजार देव होते हैं और बाह्यपरिषद में १२ हजार देव होते हैं इनका उल्लेख इस प्रकार से हैं- 'तेणं कालेणं तेणं समएणं काले णामं पिसाईदे पिसायराया चउहिं सामाणियसाहस्सीहिं चउहिँ अग्गमहिस्सीहिं सपरिवाराहिं तिर्हि परिसाहिं सत्तहि अणीएहिं सत्तहिं अणीआहिवरहिं सोलसहिं आयरक्ख देव साहसी हिं' इस पाठका अर्थ स्पष्ट है 'तं चैव एवं सव्वे वि' व्यन्तरों के इस पूर्वोक्त कथन के जैसा ही ज्योतिष्क देवों का भी कथन जानना चाहिये परन्तु 'जोइसिआणंति કાધિપતિ અને વિમાનકારી આભિયાગિક દેવા હાય છે. તાત્પર્ય આ પ્રમાણે છે કે સ્વામીએ વધુ આગ઼પ્ત થયેલા આભિયાગિક દેવ જ ઘટા વાઇન વગેરે કાર્ટીમાં તેમજ વિમાનની વિધ્રુણા કરવામાં પ્રવૃત્ત હેાય છે. હૅરિનિગમૈષીની જેમ અથવા પાલક દેવની જેમ એએ નિર્દિષ્ટ નામવાળા હોતા નથી વ્યાખ્યા વિશેષ પ્રતિપાદિની હાય છે. આ કથન મુજબ જે સૂત્રમાં કહેવામાં આવેલું નથી તે આ મુજબ અહીં સમજી લેવું જોઈએ. વાનન્ય તાની પણ ત્રણ પરિષદાએ હાય છે. એમાં જે આભ્યંતર પરિષદા છે તેમાં ૮ હજાર દેવા હૈાય છે. मध्य परिषहामा १२ र देवो होय छे. मे समधमां उसे या प्रमाणे छे. 'तेणं कालेणं ते सनए काले णामं पिसाइंदे पिसायराया चउहि सामाणियसाहस्सीहिं चउहि अभामहि - सीहिं सपरिवाराहिं तिहिं परिसाहिं सत्तहिं अणोएहिं सत्तहि अणीआहित्रइहिं सोलसहि आयखदेव साहस्सीहि ' मा पाहनो अर्थ स्पष्ट छे. 'तं चेत्र एवं सव्वे वि' व्यतिरौना पूर्वोक्त स्थन भुज्योतिष्ङ देवानु वन पशु लागवु लेई मे. परंतु 'जोइसि• - ६८३*
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy