SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ ६७४ जम्बूदीपप्राप्तिसूत्र इत्ति । तेणं कालेणं तेणं समएणं बली असुरिदे असुरराया एवमेव णवरं सट्री सामाणीयसाहस्लीओ चउगुणा आयरक्खा महादुमो पायताणीआहिबई महाओहस्सरा घंटा सेसं तं चेव परिसाओ जहा जीवाभिगमे इति। तेणं कालेणं तेणं समएणं धरणे तहेब णाणत्तं छ सामाणिअ साहस्सीओ छ अग्गमहिसीओ चउशुणा आयरक्खा अहस्सरा घंटा भद्दसेणे पायत्ताणीयाहिवई विमाणं पणवीसं जोयणसहस्साई महिंदज्झओ अद्धाइजाइं जोयणसयाई एवमसुरिंदवजिआणं भवणवासि इंदाणं णवरं असुराणं ओघस्तरा घंटा गागाणं मेघस्तरा सुवण्णाणं हंसस्लरा विज्जूर्ण कोंचस्तरा अग्गिणं मंजुस्सरा दिसाणं मंजुघोसा उदहीणं सुस्सरा दीवाहां महुरस्सरा वाऊणं शंदिस्सरा थणिआणं णंदिघोसा। चउसट्टी सष्टी खलु छञ्चलहस्ताउ असुररज्जाणं । सामाणिआउ एए चउग्गुणा आयरक्खाउ ॥१॥ दाहिणिल्लाणं पायत्तागीआहिवई भद्दसेणो उत्तरिल्लाणं दक्खोत्ति। वाणमंतरजोइसिआ णेअमा एवं चेव णवरं चत्तारि सामाणिअ साहस्तीओ चत्तारि अग्गमहिसीओ सोलस आयरक्खसहस्सा विमाणसहस्सं महिंदज्झया पणवीसं जोयणसयं घंटा दाहिणाणं मंजुस्तरा उत्तराणं मंजुघोसा पायत्ताणीआहिवई विमाणकारीअ आभिओगा देवा जोइसिआणं सुस्सरा सुस्सरणिग्योसाओ घंटाओ मंदरे समोसरणं जाव पज्झुवासंतित्ति । सू० ८॥ - छाया-तस्मिन् काले तस्मिन् समये चमरोऽसुरेन्द्रोऽसुरराजा, चमरचञ्चायां राजधान्या सभायां सुधर्मायां चपरे सिंहासने चतुः पष्ठया सामानिकसहौः त्रयस्त्रिंशता त्रायस्त्रिशैः, चतुर्भिः लोकपालैः पञ्चभिहामहिपीभिः, सपरिवाराभिः, तिसृभिः परिषद्भिः, सप्तभिरनिकैः सप्तभिरनीकाधिपतिभिः, चतुर्भिः, चतुः पष्टिभिः आत्मरक्षकसहस्रैः, अन्यैश्च यथा शक्रः, नवरम् इदं नानात्वम् द्रुमः पदात्यनीकाधिपतिः, ओघस्वरा घण्टा विमानं पञ्चाशत् योजनसहस्राणि महेन्द्रध्वजः पञ्चयोजनशतानि विमानकारी आभियोगिको देवः, अवशिष्टं तदेव यावद् मन्दरे समवसरति पर्युपास्ते इति । तस्मिन् काले तस्मिन् समये वलिरसुरेन्द्रोऽसुरराजः, एवमेव, नवरं पष्टिः सामानिकसहस्राणि, चतुर्गुणा आत्मरक्षकाः महाद्रुमः पदात्य
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy