SearchBrowseAboutContactDonate
Page Preview
Page 681
Loading...
Download File
Download File
Page Text
________________ ६७२ जम्बुद्वीपप्रमसियले शते साढे ५०० पञ्चाशत् शतानि क्रयशो दोध्यानि, इमाश्च तत्तदिन्द्र वर्णके 'तिण्डं परिसाणं' इत्याधालापके यथासंख्यं मावनीया शक्रेशानयोदेवीपर्पश्यं जीनागिरामादिपु उक्तं तत्रैव विलो. कनीयम् । 'आयरक्खा सामाणिअ चउग्गुण्णा सव्वेसिं' आत्मरक्षाः अगरक्षकाः देवाः सर्वेपामिन्द्राणां स्वस्वसामानिकेभ्यश्चतुर्गणाः एते चेत्थमवर्णकेऽभिन्लाप्पाः, 'चउण्डं चउरासी णं आयरक्खदेवसाहस्सीणं चउण्डं असीइणं आयरक्खदेवसाहसीणं चाहं बावत्तरीणं आयरक्खदेवसाहस्सीणं आहेबच्च' इत्यादि तथा 'जाणधिमाणा सव्वेसि जोयणसयमहस्सविच्छिण्णा उच्चत्तेणं सबिमाणप्पमाणा' यानविमानानि सर्वेषां योजनशतसहसविस्तीर्णानि उच्चत्वेन स्व. विमानप्रमाणानि-इन्द्रस्य स्वस्त्रविमानं सौधर्मारसिकादि तरच प्रमाणं-पञ्चशयोजनादिकं येषां तानि तथा भूतानि, अस्यार्थः, आधशक ईशानकल्पद्विकविमानानाम् उच्चत्वं पञ्चमें अढाईसौ देव होते हैं, मध्यपरिपदा में ५ सौ देय होते हैं एवं वाह्यपरिषदा में १००० देव होते हैं आरण अच्युतेन्द्र को आभ्यन्तरपरिपदा में १ सौ देव होते हैं मध्यपरिपदा में २।। सौ देव होते हैं और बाह्यपरिषदा में सौ देव होते हैं यह सब करन वहां 'तिण्हे परिमाणं इत्यादि आलापक में यथासंख्य कहा गया है। शक और ईशान की देवियों की तीन परिषदाओं का वर्णन वही जीवा भिगमादिकों में कहा गया है अतः वहीं से यह करण जानलेना चाहिये आत्मरक्षक देव समस्त इन्द्रों के जितने-जितने उनके कामानिक देव हैं उनसे चतुर्गुणित हैं ये वर्गक में इस प्रकार ले अभिलाय है 'चउण्हं चउरामीणं आचरखदेवनाहसीणं चउण्झं असीईणं आयरक्खदेव 'साहस्तीणं चजण्हं बावत्सरीणं आयरक्ल देव लाहस्ताणं आहेवच्छ' इत्यादिइन सब इन्द्रों के मान विमान १ लाख योजन विस्तार वाले होते हैं तथा इनकी ऊंचाई अपने अपने विमान प्रमाण होती है प्रथलहितीय कल्प में विमानों की છે, મધ્ય પરિષદામાં ૫૦૦ દે હોય છે તેમજ બાહ્ય પરિષદામાં ૧ હજારો હેય છે. આરણ અયુતેન્ડની આત્યંતર પરિષદામાં ૧૦૦ દેવ હોય છે. મધ્ય પરિષદામાં ૨૫૦ वोडाय छ मत पाहा. परिषतामा ५०० हे। डाय 2. AE मधु ४५न त्यो 'तिण्हे परिसाणं' वगैरे माता५४मा यथा सभ्य वामां भाव छ. श: मने शानेन्द्रना દેવીઓની ત્રણ પરિષદાઓનું વર્ણન તેજ જીવાલિંગમાદિકમાં કહેવામાં આવેલું છે. એથી ત્યાંથી જ આ પ્રકરણ વિશે જાણું લેવું જોઈએ. આત્મરક્ષક દેવ, સમસ્ત ઈન્દ્રોના તેમના જેટલા સામાનિક દેવે છે તેમના કરતાં ચતુર્ગણિત છે. એ બધાં વર્ણકમા આ પ્રમાણે अमिताप्य छ-'चउण्हं चउरासीणं आयक्खदेवसाहस्सीणं चउण्हं असीणंइ आयरक्खदेव साहस्सीणं आहेबच्चं' वगेरे मे. सधा नाना यान-विमान १e यस क्षा વિસ્તારવાળાં હોય છે. તથા એમની ઊંચાઈ પિત–પિતાના વિમાનના પ્રમાણ મુજબ હેય છે. પ્રથમ દ્રિતીય કપમાં વિમાનની ઊંચાઈ ૫૦૦ એજન જેટલી હોય છે. તૃતીય અને
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy