SearchBrowseAboutContactDonate
Page Preview
Page 674
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. ७ इशानेन्द्रावसरनिरूपणम् ___ छाया-तस्मिन् काले तस्मिन् समये ईशानो देवेन्द्रो देवराजः शूलपाणिः वृषभवाहनः सुरेन्द्रः उत्तरार्द्धलोकाधिपतिः अष्टाविंशतिविमानावासशतसहस्राधिपतिः अरजोऽम्वरवस्त्रघर एवं यथाशक्रः इदं नानालम् महाघोषा घण्टा लघुपराक्रमः पदात्यनोकाधिपतिः पुष्पको विमानकारी दक्षिणो निर्याणमार्गः उत्तरपौरस्त्यो रतिकरपर्वनो मन्दरे समवसृतो यावत् पर्युपास्ते इति एवम्, अवशिष्टा अपि इन्द्रा भणितव्याः यावत् अच्युनः, इति इदं नानात्वम्चतुरशीतिः, द्विसप्ततिः सप्ततिश्च पष्ठिश्च, पञ्चाशत् चत्वारिंशत् त्रिंशतिः विंशतिः दशसहस्राणि ॥१॥ एते सामानिकानां द्वात्रिंशत् अष्टाविंशतिः द्वादशाष्ट चत्वारि शतसहस्राणि पश्चाशत् चत्वारिंशत् षट् च सहस्रारे ॥१॥ आनतप्राणतकल्पे चत्वारिशतानि आरणाच्युतयोस्त्रीणि, एते विमानानाम् इमे यानविमानकारिणो देवाः तद्यथा पालकः १, पुष्पक: २, सौमनसः ३ श्रीवत्सः ४ नन्दिकावतः ५ कामगमः ६ गीतिगमः ७ मनोरमः ८ विमल: ९ सर्वतोभद्रः १० ॥१॥ सौधर्मकाणां सनत्कुमारकाणां ब्रह्मलोकानां महाशुक्राणं प्राणतकानाम् इन्द्राणाम् सुघोषाघण्टा हरिनैगमेषी पदात्यनीकाधिपतिः औत्तराहा निर्याणभूमिः दक्षिण पौरस्त्यो रतिकरपर्वतः, ईशानकानां माहेन्द्रलान्तकसहस्राराच्युतकानां चेन्द्राणां महाघोषा घण्टा लघुपराक्रमः पहात्यनीकाधिपतिः, दक्षिणो निर्माणमार्गः उत्तरपौरस्त्ये रतिकरपर्वतः परिषदः खलु यथा जीभिगमे आत्मरक्षकाः सामानिकचतुर्गुणाः सर्वेषाम् यानविमानानि सर्वेषां योजनशवसहस्त्र विस्तीर्णानि उच्चत्वेन स्वविमानप्रमाणानि मदेन्द्रध्वजाः सर्वेषां योजनसाहस्त्रिकाः शक्रयाः मन्दरे समवसरन्ति यावत्पर्युपासते ॥ सु०७॥ टीका-'तेणं कालेणं तेणं समए णं' तस्मिन् काले सम्भवज्जिनजन्मके तीर्थंकरजन्मावसरे तस्मिन् समये-दिक्कुमारी कृत्यानन्तरीये न तु शक्रागमनानन्तरीये सर्वेषामिन्द्राणं' जिनकल्याणाय युगपदेव समागमारम्भस्य जायमानत्वात् यत्तु सूत्रे शक्रागमनानन्तरीय. मीशानेन्द्रागमनमुक्तं तत्क्रमेणैव सूत्रबन्धस्य संभवात् 'ईसाणे' ईशानः देवलोकेन्द्रः 'देविदे' देवेन्द्रः देवानामिन्द्रः स्वामी देवराजः देवाधिपतिः "मूलपाणिः' शूलपाणिः, शूल: पाणौ हस्ते यस्य सः 'वसभवाहणे कृपभवाहनः वृषभो वाहनं यस्य स तथा भूतः 'मुरिंदे सुरेन्द्रः ईशानेन्द्रावसर 'तेणं कालेणं तेणं लमएणं ईसाणे देविंदे देवराया' टीकार्थ-'तेणं कालेणं तेणं समएणं' उस कालमें और उस समय में 'ईसाणे देविंदे देवराया' देवेन्द्र देवराज ईशान 'शूलपाणी' कि जिसके हाथमें त्रिशूल-है 'बलभवाहणे' वाहन जिसका वृषभ है 'सुरिंदे उत्तरद्धलोगाहिबई' सूरों का इन्द्र ઈશાનેન્દ્રાવસર 'तेणं कालेग तेणं समएणं ईसाणे देवि दे देवराया' इत्यादि, टी -'तेणं कालेणं तेणं समएण' ते णे ते सभये 'ईसाणे देवि दे देवराया' हेवेन्द्र देव शान 'सूलपाणी' है ना थमा त्रिशुत छे. 'वसभवाहणे' पाउन नु' वृषम ज० ८४
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy