SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ५६ जम्बूडीपप्रज्ञप्तिसूत्रे सम्पूर्णा 'अ' अधोभागे 'जगई' जगतीं 'दालहत्ता' दारयित्वा - भिच्या 'पुरत्थिमेणं' पौरस्त्ये पूर्वे पूर्वस्यां दिशि 'लवणसमु' लवणसमुद्रं 'समप्पे ' समुपसर्पति समुद्रे मिलतीत्यर्थः । अथास्या एव गङ्गामहानद्याः प्रवह- सुखयो विष्कम्भोद्वेधौ दर्शयितुमाह- 'गंगा णं' इत्यादि । 'गंगा णं' गङ्गा - गङ्गानाम्नी खलु - 'महाणई' महानदी याऽस्ति सा 'पवदे' प्रवहे, यस्मात् स्थानात् नदी प्रवोढुं प्रवर्तते स प्रवहः पद्महूदात्तोरणा निर्गमस्तस्मिन् तत् स्थानावच्छेदेन 'छ सकोसाई जोयणाई' सक्रोशानि एक क्रोशसहितानि सपादानीत्यर्थः पयोजनानि 'विक्खभेणं' विष्कम्भेण - विस्तारेण, 'अद्धकोर्स' अर्द्धक्रोशं क्रोशस्यार्द्धम् 'उब्वेद्देणं' उद्वेधेन गाम्भीर्येण 'तयणंतरं च णं' तदनन्तरं पद्महूदतोरण विस्तारादनन्तरम् एतेन यावत्क्षेत्रं स विस्तारो भनुवृत्तस्तावत्क्षेत्रादनन्तरं - गङ्गाप्रपातकुण्ड निर्गमादनन्तरमित्यर्थः सा गङ्गा- 'मायाए ' मात्रया २ - क्रमेण २ प्रतियोजनं प्रतिपाश्र्श्व धनुःपञ्चकवृद्धया उभयपार्श्वयोः संमील्य धनुर्देश कवृद्ध्येत्यर्थः ‘परिवद्धमाणी २' परिवर्द्धमाना २ वृद्धिं गच्छन्ती प्रवहमानात्समुद्रप्रवेशमानस्य भरतकी ओर जाती हुई तथा सात हजार नदियों से अपने आपको भरती २ खंडप्रपात गुहा के नीचे से होकर दक्षिणाई भरत की तरफ गई है वहां जो वीच वैतात पडा है उसके बीच में होकर ये बहती है इस तरह दक्षिणार्ध भरत क्षेत्र के ठीक बीच में बहती हुई यह गंगानदी पूर्वाभिमुख होती हुई तथा १४ हजार नदियों के परिवार से परिपूर्ण होती हुई पूर्व दिग समुद्र में जाकर मिलगई है पूर्वदिर समुद्र में पूर्वदिग्वर्ती लवणसमुद्र में मिलने के लिये जाते समग्र इसने वहां की जो जम्बूडीप की जगती है उसको विदारित करदिया है (गंगा णं महानदी पवहे छसकोसाई जोयणाई विक्खंभेणं, अद्धकोर्स उच्वेणं तयणंतरं चणं मायाए २ परिवदमाणी २ मुहे वासट्ठि जोयणाई अद्धजोयणं च विक्रमेणं स कोसं जोयणं उन्हेणं उभओपासिं दोहिं पउमवरवे आहिं दोहि वणसंडेहिं संपरिक्खित्ता वेइया वणसंडवण्णओ भाणियन्वो) यह गंगा नाम की નદીએના પાણીથી પ્રપૂરિત થતી ખડ પ્રપાત જીહાના નીચેના ભાગમાંથી પસાર થઈને દણિક્ષાદ્ધ ભરત તરફ પ્રવાહિત થઈ છે. ત્યાં જે મધ્યભાગમાં વૈતાઢય પર્યંત ઊભા છે, તેની મધ્યમાંથી પ્રવાહિત થઈને ॥ પ્રમાણે દક્ષિણા ભરત ક્ષેત્રના ઠીક મધ્યમા પ્રવાહિત થતી એ ગંગાનદી પૂર્વાભિમુખ થઈ ને તેમજ ૧૪ હજાર નદીઓના પરિવારથી પરિપૂર્ણ થતી પૂ`દિસમુદ્રમાં જઈને મળી ગઈ છે. પૂર્વ દિગ્સમુદ્રમાં પૂર્વ દિગ્વતિ લવણુસમુદ્રમાં મળવા જતી વજતે મા નદીએ ત્યાંની જે જમૂદ્રીપની જગતી છે તેને વિદી કરી सीधी छे. 'गंगा णं महाणदी पवहे छ सकोसाई जोयणाई विक्खंभेणं, अद्धकोसं उव्वेहेण तयणंतरं च णं मायाए २ परिषद्धमाणी २ मुद्दे वासट्ठि जोयणाई अद्धजोयणं च विक्खंभेणं सकोर्स जोयणं उदेद्देण उभओपासिं दोहिं पउमवरवेइअ हिं दोहिं वणसंडेहिं संपरिक्खित्ता बेइयावणसंडवण्णओ भाणियच्चों' से गंगा नाम भहानही ? स्थाम उपरथी नीजीने वडेवा
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy