________________
জুড়ীৰমঞ্জরি यानविमानः 'तेसि णं मणीणं वण्णो गंधे फासे य माणियन्वे जहा रायपसेणइज्जे तेषां खलु मणीनां वर्णो गन्धः स्पर्शश्च भणितव्यो यथा राजप्रश्नीये द्वितीयोपाङ्ग, त्रिसोपानादि वर्णको जीवाभिगमादौ विजयद्वारवर्णने द्रष्टव्यम् अत्र प्रेक्षा गृहमण्डपवर्णनाय ग्राह 'तस्स णं' इत्यादि 'तस्स णं भूमिभागस्स बहुमज्झदेसभाए पिच्छाघरमंडये अणेगखेमसरांण्णिविटे वण्णो जाव पडिरूवे' तस्य खलु भूमिभागस्स बहुमध्यदेशभागे प्रेक्षागृहमण्डपः अनेकस्तम्भशतसन्निविष्ट:- अनेकशतानि स्तम्भाः सन्निविष्टाः संलग्नाः यत्र सोऽनेकशतस्तन्भसन्निविष्टः वर्णको यावत् प्रतिरूपः अतिशयमनोहर इत्यर्थः उपरिभागवर्णनाय प्राह-'तस्रा उल्लोए' इत्यादि 'तस्स उल्लोए पउमलयभतिचित्ते जाव सव्यतवणिज्जमए जाव पडिरूवे' तस्योल्लोकः उपरिभागः पद्मलता भक्तिचित्रः यावद् सर्वात्मना तपनीयगयः सुवर्णमयः यावत्प्रतिरूपः अतिरम्यः, अत्र प्रथम यावत् शब्देन अशोकलता भक्तिचित्रः इत्यादीनां संग्रहः-द्वितीय यावच्छन्देन 'अच्छे सण्हे' अच्छ: स्वच्छ: श्लक्ष्णः, इत्यादीनां संग्रहः
अथात्र मणिपीठिकावर्णनाय प्राह-'तस्स णं' इत्यादि 'तस्स णं मंडवस्स बहुसमरमणिसूत्रपाठ तक का सब वर्णन पहिले 'जहा रायप्पसेणइज्जे' राजप्रश्नीय सूत्र में किया जा चुका है सो वहीं से देखलेना चाहिये यही बात 'जहा रायप्पसेणइज्जे' इस सूत्रपाठ द्वारा सूचित की गई है। 'तस्स भूमिभागस्स बहुमज्झ. देसभाए पेच्छाघरमंडवे अणेग खंभसयसन्निविटे चण्णओ जाव पडिख्वे' इस भूमिभाग के ठीक बीचबीच में उसने प्रेक्षागृह मंडप जो कि सैकड़ों स्तम्भों से युक्त था विकुर्वित किया इसका वर्णन यावत् प्रतिरूप पद तक जैसा पहिले किया गया है वैसा ही वह यहां पर भी करलेना चाहिये 'तस्स उल्लोए पउमलय भत्तिचित्ते जाव सव्व तवणिज्जमए जाव पडिल्वे' इस प्रेक्षागृह मंडप का ऊपरिभाग पद्मलता आदि के रचना से विचित्र था और सर्वात्मना तपनीयमय 'सुवर्णमय, था यावत् प्रतिरूप-अतिरम्य था 'तस्ल णं भंडवस्स बहुसमरमणिणाणाविहपंचत्रणेहिं मणीहि उवसोभिए' मा सूत्रपाथी भान. 'तेसिणं मणीणं वण्णे गंधे, फासे, य भाणियव्वे' मा सूत्रपा४ सुधीनु मधु न पडेट रार પ્રશ્રીય સૂત્રમાં કરવામાં આવેલું છે. તે જિજ્ઞાસુ વાચકે ત્યાંથી જ જાણવા પ્રયત્ન કરે. मेला वात 'जहा रायपसेणइज्जे' मा सूत्र५.४ 43 सूयित ४२वामी मावी छे. 'तस्स ण भूमिभागस्स बहुमज्झदेसभाए पेच्छावरमंडवे अणेगखंभसयसन्निविटे वण्णओ जाव पडिरूवे ते भूमियागना ४ मध्य भागमा तेथे १२। स्तनाथा युद्धत प्रेक्षागृ७४ (५) વિકર્ષિત કર્યું. આનું વર્ણન યાવત પ્રતિરૂપ પદ સુધી જે પ્રમાણે પહેલા કરવામાં આવ્યું छे, तेवुन मी सभा. 'तस्स उल्लोए पउमलयभत्तिचित्ते जाव सच तवणिजमए जाव पडिरूवे' मा प्रेक्षागृह मना रनो मा पासता कोरेनी २यनाथी વિચિત્ર હતું અને સર્વાત્મના તપનીયમય–સુવર્ણમય હતે યાવત્ પ્રતિરૂપ અતીવ રમ્ય