SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ___ जम्बूद्वीपप्रज्ञप्तिसूत्रे अस्या सम्प्रति येन तोरणेन निर्गमो, यस्य च क्षेत्रस्य स्पर्शना यावांश्च नदीपरिवारो, यत्र च संक्रमस्तथा पाह-'तस्स णं' इत्यादि । ___मूलम्-तस्ल गं गंगप्पवायकुंडस्स दाहिणिल्लेणं तोरणेणं गंगामहागई पवूढा समाणी उत्तरद्धभरहवासं एजमाणी २ सत्तहिं सलिलासहस्सेहिं आपूरेमाणी २ अहे खंडप्पवायगुहाए वेयद्धपव्वयं दालइत्ता दादिणभरहवासं एजमाणी २ दाहिणभरहवासस्स बहुमज्झदेसभागं गंता पुरस्थाभिमुही आवत्ता समाणी चोदसहिं सलिलासहस्सेहि समग्गा अहे जगई दालइता पुरस्थिमेणं लवणसमुदं समप्पेइ। गंगा गं भहाणई पवहे छ सकोसाइं जोयणाई विक्खंभेणं, अद्धकोसं उव्वेहेणं, तयणंतरं च णं मायाए २ परिवद्धमाणी २ मुहे वासर्टि जोयणाई अद्धजोयणं च विक्खंभेणं सकोसं जोयण उव्वेहेणं पासिं दोहिं पउमवरवेइयाहि दोहि वणसंडेहिं संपरिक्खित्ता, वेइयावणसंडवण्णओ भाणियव्यो । एवं सिंधुए वि णेयत्वं जाव तस्स गं पउमदहस्स पच्चस्थिमिल्लेणं तोरणेणं सिंधु आवत्तणकूडे दाहिणाभिमुही सिंधुप्पवायकुडं, सिंधुद्दीने अटो सो चेव जान अहे तिमिसगुहाए वेयद्धपध्वयं दालइत्ता पञ्चस्थिमाभिमुही आवत्ता समाणा चोदससलिला अहे जगई पञ्चस्थिमेणं लवणसमुदं जाव समप्पेइ, सेसं तं चेव त्ति ॥सू०५॥ छाया-तस्य खलु गङ्गाप्रपातकुण्डस्य दाक्षिणात्येन तोरणेण गङ्गा महानदीप्रव्यूढा सती उतरार्द्धमरतवर्षम् , एजमाना२ सप्तभिः सलिलासहौः आपूर्यमाणा२ अधःखण्डप्रपातगुहाया वैताढयपर्वतं दारयित्वा दक्षिणार्द्धभरततर्पमेजमाना२ दक्षिणार्द्धभरतवर्पस्य वहुमध्यदेशभागं गत्वा पूर्वाभिमुखी आवृत्ता सती चतुर्दशभिः सलिलासहजैः समग्रा अधो जगतीं दारयित्वा पौरस्त्ये लवणसमुद्रं समर्पयति । गङ्गा खलु महानदी प्रवहे पट्सक्रोशानि योजनानि विष्कम्भेण अर्द्धक्रोशमुद्वेवेन, तदनन्तरं च खलु मात्रया २ परिवर्धमाना २ मुखे द्विपष्टि योजनानि अर्द्धयोजनं च विष्कम्भेण सक्रोशं योजनमुद्वेधेन उभयोः पार्श्वयीः द्वाभ्यां पद्मपरवेदिकाभ्यां द्वाभ्यां वनपण्डाभ्यां संपरिक्षिप्ता, वेदिका वनपण्डवर्णको भणितव्यः एवं सिन्ध्या अपि नेतव्यं यावत् तस्य खलु पद्महदस्य पश्चिमेन तोरणेन सिन्ध्यावर्तकूटे दक्षिगाभिमुखी सिन्धुप्रपातकुण्डं सिन्धुद्वीपः, अर्थः स एव यावद् . अयस्तमिस्रगुहाया वैताढन्य
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy