SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ ફર जम्मूपति साइरह' कटकटिकस्तम्भिते भुजे संहरति तत्र कटके प्रधानवलये त्रुटिकेच बाहरतकभूषणविशेषौ तैः स्तम्भिने भुजे बाहू संहरति 'साहरिता' संहृत्य 'करयपरिग्गहियं दसण सिरसावत्तं मत्थए अंजलि कट्टु एवं व्यासी' करतलपरिगृहीतं दशनखं गिरसावतं मस्तके अञ्जलिं कृत्वा एवं वक्ष्यमाणप्रकारेण अवादीत् उक्तवान् स शक्रः किमवादीत् इत्याह- 'णमो थुणं' इत्यादि 'नमोत्थुणं अरहंताणं भगवंताणं आइगराणं तित्थयराणं सयं संबुद्धाणं पुरिसुत्तमाणं पुरिससीहाणं पुरिसवरपुंडरीयाणं पुरिसवरगंधहत्थीणं लोगुत्तमाणं लोगनाहाणं लोगहियाणं लोगपईवाणं लोगपज्जोयगराणं अभयदयाणं चक्खुयाणं मग्गदद्याणं सरणदयार्ण जीवदया वोहिदयाणं धम्मदयाणं धम्मदेसयाणं धम्मणायगाणं धम्मसारहीणं धम्मवरचाउरंतचकवट्टीण दीवोताणं सरणं गई पईट्टा अप्पडिटयवरणादंसणधराणं चिअछरमाणं जिणाणं साहरइ, साहरित्ता करयल परिग्गहियं सिरसावत्तं मत्यए अंजलि कट्टु एवं वयासी) नीचे थोडा सा झुककर उसने कटकों को प्रधानवलयों को एवं बाहुके आभूषणों को संभालते हुए दोनों हाथों को जोडा जोडकर और उन्हें अंजुलि के रूप में बनाकर एवं मस्तक के उपर से उसे घुमाते हुए फिर उसने इस प्रकार से कहा- (त्थूणं अरहंताणं भगवंताणं, आइगराणं तित्थयराणं सयं संबुद्धाणं, पुरिसुत्तमाणं पुरिससीहाणं पुरिसवरपुंडरीयाणं पुरिसवरगंधस्थी, लोगुत्तमाणं लोगणाहाणं लोगहियाणं लोग ईवाणं लोगपज्जो अगर (ण) मैं ऐसे अर्हतभगवन्तों को नमस्कारकरता हूं जो अपने शासन के अपेक्षा धर्म के आदिकर हैं तीर्थंकर हैं स्वयं संबुद्ध हैं, पुरुषोत्तम हैं, पुरुषसिंह हैं, पुरुषवर पुंडरीक हैं, पुरुषवर गंधहस्ती हैं, लोकोत्तम हैं, लोकनाथ हैं, लोकहित हैं लोकप्रदीप हैं, लोकप्रद्योतकर हैं 'अभयदयाणं चक्खुदमाणं, मग्गदयाणं, सरणदपच्चुण्णमित्ता कडगतु डियर्थभियाओ भुयाओ साहरई साहरिता करयला रिंगहियं सिरसावत्तं मत्थए अंजलिं कट्टु एवं वयासी' नीचे थोडो नमित थान तेथे उटीने प्रधान વલચાને—અને ખાડુંઓના આભૂષાને સંભાળતાં ખન્ને હાથેી જોડૂયા. હાથ જેડીને અને હાથાને અંજલિના રૂપમાં બનાવીને તેને મસ્તક ઉપર ફેરવતાં તેણે આ પ્રમાણે કહ્યું 'णमोत्थूणं अरहंताणं भगवंताणं, आइगराणं, तित्थचराणं, सयं संबुद्धाणं, पुरिसुत्तमाणं, पुरिससीहाणं, पुरिसवरपुंडरीयाणं, पुरिसवरगंधहत्थीणं, लोगुत्तमाणं, लोगणाहाणं लोग' हियाणं, लोगपईवाणं, लोगपज्जोअगराणं' हु' मेवा महुत लगवन्तने नमस्४२ ४३ ४ કે જેએ પેાતાના શાસનની અપેક્ષાએ ધર્મના આદિર છે, તીર્થકર છે, સ્વયં સમુદ્ધ छे, पुरुषोत्तम छे, पुरुष सिड छे, पुरुषवर पुंडरी छे, पुरुषवर गंध हस्ती छे, बीत्तभ छे, सोनाथ छे, सोउडित छे, सो ग्रहीय छे, बो४ प्रद्योत ४२ छे, 'अभयदयाणं, चक्खुयाणं, मग्गदयाणं, सरणदयाणं जीवदयाणं, बोहिदयाणं, धम्मदेसयाणं, धम्मनायगाणं, धम्मसारहीणं, धम्मवरचा उरं तचक्कवट्टीणं मलडाय छे, यक्षुदाय छे, भार्ग हाय! छे,
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy