SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ मन्बूद्वीपप्राप्तिस्त्र कृतानि तन्त्री च वीगातलौ हस्तौ तालाश्च कंशिकाः तूर्याणि च पटहादीनि इति अह. तनाटय गीतवादिततन्त्रोतलतालतूर्याणि तानि च तथा घनो मेघः तदाकारो यो मृदङ्गो मेघवत् ध्वनिमान् ध्वनिगाम्भीर्यसादृश्यात् स चासौ पटुना दक्षेण वादिनश्च यः पटहः सघनमृदङ्ग पटुवादिनपटहः मूले पहः तेषां रवः शब्दः तेन करणभूतेन अत्र मृङ्गाहणं तूर्यादिवाधेषु प्रधानं वोध्यम् 'दियाई भोगभोगाई झुंजमाणे विहरई' दिव्यान् भोगभोगान् भुञ्जानो विहरति तिष्ठति स सौधर्माधिपतिः । 'तएणं तस्स सकस्स देविंदस्स देवयणगो आसणं चलइ' ततः खलु तदनन्तरं किल तस्य शक्रस्य सौधर्माधिपतेः देवेन्द्रस्य देवराजस्य आसनं सिंहासनं चलति चलायमानं भवति 'तएणं से सक्के जाव आसणं चलियं पासइ, ततः खलु स शक्रो यावत् आसनं चलितं पश्यति' अत्र यावत्पदात् देवेन्द्रो देवराज इति ग्राह्यम् 'पासित्ता' दृष्ट्वा 'ओहिं पउं नई' अवधि प्रयुक्ते अवधिज्ञानेन पश्यति 'पउंजित्ता' प्रयुज्य 'भगवं तित्थयरं ओहिणा आभोएइ, स शक्रः भगवन्तं तीर्थकरम् अवधिना अवधिज्ञानेन आभोगयति जानातीन्यर्थः 'आमोइत्ता' आभोग्य ज्ञात्वा 'हट्टतुद्धचित्ते आनंदिए पीइमणे परमसोमणस्सिए हरिसवरा विसप्पमाणहियए' हृष्टतुष्टचित्तानन्दितः पोतिमनाः परमसौमनस्थितः हर्षवशविसर्पद् हृदयः तथा 'धागहय कयंत्रकुसुमचंचुमालइय को में बजाये गये इन तंत्रीतल आदि अनेक बाजों की ध्वनि पूर्वक दिव्य भोग भोगों को भोग रहा था (तएणं तस्ल सकारस देविंदरस देवरपणो आसणं चलइ, तए णं से सक्के जाच आसणं चलिअं पासह, पासित्ता ओहिं पउंजइ) इतने में उस देवेन्द्र देवराज शक का आसन कंपायमान हुआ आसन को कंपायमान देख कर उस शक ने अपने अवधिज्ञान को व्याप्रत किया (पउंजित्ता भगवं तित्थयरं ओहिणा आभोएइ) अवधिज्ञान को व्यावृत करके उसने तीर्थकर को देखा (आभोहत्ता हहतुट्ठचित्ते आणदिए, पीइमणे, परमसोमणस्सिए, हरिसवसविसप्पमाणहियए धाराहयकयंवकुसुम चंचुइय उसवियरोमकूवे वियसिय વિદ નાટ્યગીત વગેરેમાં વગાડવામાં આવેલાં તંત્રીતાલ વગેરે અનેક વાદ્યોના मधुर स्वश२ सiend ६०य सांगाना Gyan ४२ रडतो तो. 'तरणं तस्स सक्कस्त देविंदस्स देवरण्णो आसणं चलइ, तरणं से सक्के जाव आसणं चलिअं पासइ पासित्ता ओहिं पउंजई' मादाम त हेवेन्द्र रानु' मासन पायभान थयु. पोताना - मासनन पायमान थ न त श पाताना अवधिज्ञान व्यावृत यु. 'पउंजित्ता भगवं तित्थयर ओहिणा आभोएई' मवधिज्ञानन व्याकृत ४ीन ते ती ४२२ नया.. 'आभोइत्ता हट्ट तुट्ठ चित्ते आणदिए, पीइमणे, परमसोमणस्सिए, हरिसवसविसप्पमाणहियए धाराहयकयंवकुसुम चंचुइय उसविय रोमकूवे वियसिय वरकमलनयणवयणे' मानते (१) यथा स्थान इन वादित्रों की व्याख्या पहिले की जा चुकी है। ૧ યથાસ્થાન એ વાત્રોની વ્યાખ્યા કરવામાં આવી છે.
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy