SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ - - मम्बूद्वीपप्रतिव इमाः कथं समुपस्थिता इत्याशङ्काकुलं चेतो न कार्यमित्यर्थः इतिकृत्वा तीर्थकरमावरम् इत्युक्त्वा यावद्भगवतस्तीर्थङ्करस्य तीर्थकरमातुश्च पाश्चात्ये पश्चिमरुचकागतत्वाजिनजनन्योः . पश्चिमदिग्भांगे तालवृन्तहस्तगताः-तालवृन्तम् तालव्यजनं तद्धस्तगता: उभयोः सेवार्य: मित्यर्थः आगायन्त्य:-आ ईपत्स्वरेण गायन्त्यः प्रारम्भकाले अल्पस्वरस्यैव , गायमा... नवीत परिगायन्त्यः गीतप्रवृत्तिकालानन्तरं दीर्घस्वरेण गायन्त्यस्ता अष्टौ दिक्कुमारी. महत्तरिकास्तिष्ठन्ति, अत्र प्रथमयावत्पदान तयोः त्रिः कृत्वः आदक्षिणप्रदक्षिणं करतलपरिगृहीतं दशनखं शिरसावत्तं मस्तके अञ्जलिं कृत्वा हे तीर्थकरमातः इति समागम् "तेणं कालेणं तेणं समएणं उत्तरिल्ल रुयगवस्थव्वाओ जाव विहरंति' तस्मिन् काले तस्मिन् समये औतराहरुचकवास्तव्या:-उत्तरदिगू भागवतिरुचकवासिन्यो यावद् विहरन्ति विष्ठन्ति, यावत्पदात् अष्टौ दिक्कुमारीमहत्तरिकाः इतिग्राह्यम्, एतासां नामान्याह-'तंबा' तघा-अलंबुसा १, मिस्सकेसी २, पुंडरीया ३, य वारुणी ४ । हासा ५, सत्यप्पमा ६, चेव सिरि ७, हिरि ८ चेव उत्तरभो ॥१॥ विसदृश जातीयजनये किसलिये उपस्थित हुई हैं, इस प्रकार की आशंका से आकलित नहीं होना चाहिये इस प्रकार कहकर वे जहां तीर्थंकर और तीर्थकर माता थीं वहाँ पर गई वहां जाकर वे उनके पश्चिम दिग्भाग से आने के कारण पत्रिम दिग्भाग में खड़ी हो गई उनके प्रत्येक के हाथों में पंखा था वहां पर समुचित स्थान में खडी हुई वे प्रथम धीमे स्वर से और बाद में जोर जोर से जन्मोत्सव के मांगलिक गीत गाने लगी यहां प्रथम यावत् शब्द से 'तयोः त्रिकरवा आदक्षिणप्रदक्षिणं कृत्वा करतलपरिगृहीतं दशनखं शिरसावतं मस्तके अंजलिकृत्वा-हे तीर्थकरमातः 'ऐसा पाठ गृहीत हुआ है। ___- 'ते णं कालंणं ते णं समए णं उत्तरिल्लरुअगवथवाओ जाव विहरीतितं.जहा-अलंबुसा १, मिस्तकेसी २, पुण्डरीआ य ३ वारुणी ४, हासा ५, सबઆ સ્થાન ઉપર વિસટશ જાતીયજન આ લેકે શા માટે ઉપસ્થિત થયા છે?” એવી આ શંકાથી આલિત થવું જોઈએ નહિ. આ પ્રમાણે કહીને તેઓ જ્યાં તીર્થકર અને તીર્થ કરના માતા હતાં ત્યાં ગઈ. ત્યાં જઈને તેમણે પશ્ચિમ દિભાગથી આવવાના કારણે પશ્ચિમ દિવભાગ તરફ ઊભી થઈ ગઈ. તેમનામાંથી દરેકે દરેકના હાથમાં પંખાઓ હતા. ત્યાં સમુ. ચિત સ્થાન ઉપર ઊભી થયેલી તેઓ પ્રથમ ધીમા સ્વરે અને ત્યાર બાદ જોર-જોરથી मात्सपना मांगलिs on In adl. सही प्रथम यावत् शvथी 'तयोः त्रिकत्वः आदक्षिणपदक्षिणं कृत्वा करतलपरिगृहीतं दशनखं शिरसावत मस्तके अंजलिं कृत्वा हे तीर्थकरमात ' को 48 सहीत यया छ.. ''णे कालेणं तेणे समएणं उत्तरिल्लरुअगवत्थनाओ जाव विहरंति तं जहा-अलंबुसी १, मिसकेसी २, पुण्डरीआ य ३, वारुणी ४, हासा ५, सव्वप्पभा-६ चेव, सिरि ७.हिरि,.
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy