SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. २ ऊर्ध्वलोकवासिनीनामवसरवर्णनम् ५७६ . ननु अधोलोकवासिनीनां गजदन्तगिरिगतकूटाष्टके यथा क्रीडानिमित्तको वासस्तथैव तासामपि अत्र भविष्यतीति चेत्, मैवं यथाऽधोलोकवासिनीनां गजदन्तगिरिनामधो भवनेषु वासः श्रूयते तथैतासाम् अश्रूयमाणत्वेन तत्र निरन्तरेण वाससद्भावात् ततश्चोर्ध्वलोकवासित्वोपपत्तेः । एतासां नामानि पदवन्धेनाह 'तं जहा-मेहंकरा १ मेहवई २ सुमेहा ३ मेह-' मालिनी ४ । सुवच्छा ५ वच्छमित्ताय ६ वारिसेणा ७ बलाहगा ८ ॥१॥ तद्यथा-मेघङ्करा १ मेघवती २ सुमेघा ३ मेघमालिनी ४ । सुवत्सा ५ वत्समिरा च ६ वारिषेणा ७ बलाइका ८॥१॥ 'तए णं तासिं उद्धलोगवत्थव्वाणं अट्ठण्डं दिसाकुमारीमहत्तरियाणं पत्तेयं पत्तेयं आसणाई चलंति' ततः खलु तदनन्तरं किल, तासाम् ऊर्ध्वलोकवास्तव्यानास् अप्टानां दिक्कुमारीमहत्तरिकाणां प्रत्येकं प्रत्येकम् आसनानि चलन्ति चलितानि भवन्ति 'एवं तं चेव पूनवण्णिय भाणियव्वं जाव अम्हेणं देवाणुप्पिये ! उड्डलोगवत्थव्वाओ अट्ठदिसाकुमारी चाहिये कि जिस प्रकार अधोलोकवासिनी आठ दिक्कुमारिकाओं का वास गजदन्तगिरिगत अष्टकूटों में क्रीडा के निमित्त होता है और इसी से उन्हे "अधोलोक वासिनी" इस विशेषण से अभिहित किया गया है तो ऐसाही इनका निवास पञ्चशतिक आठ कूटों में रहने से होता होगा ? क्योंकि अधोलोकवासिनी आठ दिक्कुमारिकाओं का तो वास इसी प्रकार से गजदन्तगिरियों के नीचे के भवनों में सुना गया है वैसा इन उवलोकवासिनी आठ दिक्कुमादिकाओं के वहां निवास के सम्बन्ध में नहीं सुना गया है। ये तो वहां निरन्तरही रहती है 'तएणं तासिं उद्धलोगवत्थव्वाणं अट्ठण्हं दिसाकुमारीमहत्तरियाणं पत्तेयं २ आसणाइं चलंति' जब तीर्थंकर प्रभु का जन्म हो चुका-तय इन उर्घलोकवासिनी आठ दिक्कुमारिकाओं ने अपने अपने आसनों को कम्पित होते हुए देखा 'तं चेव पुश्ववणियं भाणियन्वं' तो देखकर के उन्होने क्या किया-इस सम्बन्ध में जानने के लिये सूत्र प्रथम में जैसा कहा गया है वैसाही यहाँपर भी समझना चाहियेપંચણતિક આઠ કૂટમાં રહેવાથી છે. અહીં એવી આશંકા કરવી જોઈએ નહિ કે જેમ અલાવાસિની આઠ દિકકુમારિકાઓને વાસ ગજદન્ત ગિરિગત અષ્ટ કૂટમાં કીડા નિમિત્તે राय छ, भने मेथी २ तेभने 'अधोलोकवासिनी' से विशेषथी ममिडित ४२पामां આવી છે તે આ પ્રકારને જ એમનો નિવાસ પંચશતિક આઠ કૂટમાં રહેવાથી તે હશે? કેમકે અલોકવાસિની આઠ દિકુમારિકાઓને વાસ તે આ પ્રમાણે ગજદનગિરિઓની નીચેના ભવનમાં સાંભળવામાં આવેલ છે, એ જ પ્રમાણે એ ઉર્વલકવાસિની આઠ દિકમરિકાએ ત્યાં નિવાસ કરે છે, એવું સાંભળવામાં આવ્યું નથી, એ તે નિરંતર त्या २९ छ. तए णं तासिं उद्धलोगवत्थव्वाणं अखण्हं दिसाकुमारीमहत्तरियाणं पत्तय २ आसणाई चलंति' न्यारे तीय ४२ प्रभुने भ थागये।, त्यारे मे Galsपासिनी मा . मारियाये पातपाताना भासन। ४पित यतां नयां, 'तं चेव पुव्ववण्णिय भाणियवं તે જોઈને તેમણે શું કર્યું ? આ સંબંધમાં જાણવા માટે સૂત્ર પ્રથમમાં જે પ્રમાણે કહે
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy