SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ '५४० अम्बूद्वीपप्रशप्तिसूत्र यानि-सर्वात्मना-रत्नमयानि सन्तीति तद्योगादयं शिखरीत्येवमुच्यते, एतेनान्यवर्षधरपर्वतो. व्यावृत्तिरस्य कृता अन्यथाऽन्येपामपि कूटवत्त्वेन शिखरिपदेन व्यवहारः स्यादिति, यद्वा 'सिहरी य इत्थदेवे' शिखरी-शिखरिनामा च अत्र-अस्मिन् शिखरिणि पर्वते देव:-अधिपः 'जाव परिवसइ' यावत् परिवसति अत्र-यावत्पदेन-महदिकादिपल्योपमस्थितिकपर्यन्तपदानामष्टसूत्रोक्तानां सङ्ग्रहो वोध्या, एतादृशो देवः परिवसति तेन तत्स्वामिकखाच्छिखरीस्येवं स उच्यते तदाह-'से तेणढण.' एतेनार्थेन इत्यादि प्राग्वत् । अथ सप्तमवर्ष वर्णयितुमुपक्रमते-'कहि णं भंते !' 'इत्यादि-क खलु भदन्त ! 'जंबुद्दीवे दीवे' जम्बूद्वीपे द्वीपे "एरावए णाम' ऐरावतं नाम 'वासे' वर्ष 'पण्णत्ते ?' प्रज्ञप्तम् ? इति प्रश्नस्य भगवानुत्तरमाह'गोयमा' गौतम ! 'सिंहरिस्से' शिखरिण:-अनन्तरोक्तस्य वर्षधरपर्वतस्य 'उत्तरेण उत्तरेण, उत्तरदिशि 'उत्तरलवणसमुहस्स' उत्तरलवणसमुद्रस्य 'दक्खिणेणं' दक्षिणेन-दक्षिणदिशि 'पुरस्थिमलवणसमुदस्स' पौरस्त्यलवणसमुद्रस्य 'पञ्चत्थिगेण पशिमेन-पश्चिमदिशि 'पञ्चत्थि'गोयमा ! सिहरिम्भि वासहरपव्वए कूडा सिहरिसंठाणसंठिया सव्वरयणा. मया लिहरीय इत्य देवे बहवे जाव परिवसई' हे गौतम! इस शिखरी नामके वर्षधर पर्वत पर सिद्धायतन आदि के अतिरिक्त और भी अनेक वृक्षो के आकार जैसे कूट है ये कूट सर्वात्मना रत्नमय हैं। इस कारण "शिखरी" ऐसा इनका नाम पडा है इस कथन से अन्य वर्षधर पर्वतों से इसकी भिन्नता प्रकट की गई है नहीं तो कूटवत्व होने ले अन्य पर्वतों में भी शिखरी पद वाच्यता आ जाती यहा शिखरी नामका देव यहाँ रहता है यह देव नहद्धिक आदि विशेषणों वाला है तथा इसकी आयु एक पल्योपम की है अष्टन सूत्र से यहां पर महर्दिक और पल्यापम के भीतर के विशेषणों का संग्रह हुआ जान लेना चाहिये इन्हीं कारणों को लेकर हे गौतम ! इसका ऐसा नाम कहा गया है। 'कहिणं गते ! जंबुद्दीवे दीवे एरावए णामं वाले पण्णत्ते' हे भदन्त ! जंबूद्वीप नाम के द्वीप में ऐरावत नामका क्षेत्र कहां पर कहा गया है ? इसके उत्तर में प्रभु सिहरिसंठाणसंठिया सव्वरयणामया सिहरी अ इत्य देवे वहुवे जाव परिवसई' 3 गौतम! આ શિખરી નામક વર્ષધર પર્વત ઉપર સિદ્ધાયતન વગેરે સિવાય અન્ય કેટલાક વૃક્ષેના આકાર જેવા કૂટે છે. સર્વાત્મના રત્નમય છે. એથી એનું નામ “શિખરી? એવું પડયું છે. આ કથનથી અન્ય વર્ષધર પર્વતેથી એની ભિન્નતા પ્રકટ કરવામાં આવેલી છે. નહિંતર કટવ હોવાથી અન્ય પર્વતેમાં પણ શિખરી, પ વાગ્યતા આવી જતી. અથવા શિખરી નામક દેવ અહીં રહે છે. આ દેવ મહદ્ધિક વગેરે વિશેષણે વાળે છે તથા એનું આયુષ્ય એક પલ્યોપમ જેટલું છે. અષ્ટમ સૂત્રમાંથી અહીં મહદ્ધિક અને પેપરની મધ્યમાં આવેલા વિશેષણને સંગ્રહ જાણવું જોઈએ. એ બધાં કારણોને લીધે એનું નામ “શિખરી स डपामा मासु छ. 'कहि णं भंते ! जंबुद्दीवे दीवे एरावए णामं वासे पण्णत्ते लत! "આ જ ખૂલીપ નામક દ્વીપમાં એરાવત નામક ક્ષેત્ર કયા સ્થળે આવેલું છે? એિના જવાબમાં
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy