SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ ५२६ जम्बूहीपप्राप्तिसूत्र वासस्स' हैरण्यवतवर्पस्य हैरण्यवतक्षेत्रस्य 'दक्खित्तेणं' दक्षिणेन-दक्षिणदिशि 'पुरस्थिमळवणसमुदस्स' पौरस्त्यलवणसमुद्रस्य-पूर्वलवणसमुद्रस्य 'पञ्चत्थिमेणं' पश्चिमेन-पश्चिमदिशि 'पञ्चथिमलवणसमुद्दस्म' पश्चिमलवणसमुद्रस्य 'पुरथिमेग' पौरस्त्येन-पूर्वदिशि 'एत्व' अत्रअत्रान्तरे 'ण' खलु 'जंबुद्दीवे दीवे' जम्बूद्वीपे द्वीपे रुप्पी' रुखमी 'णाम' नाम 'चासहरपयए' वर्षधरपर्वतः 'पण्ण' प्रज्ञप्तः स च 'पाईणपडीणायए' प्राचीनप्रतीचीनायत:-पूर्वपश्चिनयोदिशो दीर्घः 'उदीणदाहिणवित्थिण्णे' उदीचीनदक्षिणविस्तीर्णः उत्तरदक्षिणयोविंशो विस्तारयुक्तः 'एच' एवम्-पूर्वोक्ता भिलापकानुसारेण 'जा चे' यैर 'महाहिमवंतवत्तव्यया' महाहिमद्वक्तव्यता । महाहिमवतो वर्षधरपर्वतस्य वक्तव्यता वर्णनपद्धतिः 'सा चेव' सैव वत्तव्यता 'रुप्पिस्स वि' रुक्मिणोऽपि अस्य वर्षयरपर्वतस्य वोध्या, अथ हिमवद्वर्पधरपर्वतापेक्षयाऽस्य यो विशेपस्तं प्रदर्शयितुमाह-'णवर? नवरं केवलं 'दाहिणेणं' दक्षिणेन-दक्षिणदिशि 'जीवा' जीवा धनुः प्रत्यश्चाकार प्रदेशः 'उत्तरेणं' उत्तरेण-उत्तरदिशि 'घण्' धनु:-धनुप्पृष्टम् 'अवसेसं अवकहां, पर कहा गया है ? उत्तर में प्रभु कहते हैं-'गोयमा ! रम्भगवासस्स उत्तरेणं हेरण्णावयवासस्स दक्खिणेगं पुरथिमलदणसमुहस्स पच्चरिथमेणं पच्चस्थिमलवणसमुहस्स पुरथिमेणं एत्थणं जंबुद्दीवे दीवे रुप्पीणामं वासहरपच्चए पण्णत्तेत्ति' हे गौतम ! रम्यक क्षेत्र की उत्तरदिशा में एवं हैरण्यवत क्षेत्र की दक्षिणदिशा में, पूर्वदिग्वर्ती लवण समुद्र की पश्चिमदिशा में तथा पश्चिम दिग्वर्ती लवण समुद्र की पूर्वदिशा में जम्बूद्वीप नामके द्वीप में लक्ष्मी नामका वर्षधर पर्वत कहा गया है 'पाईंणगडीणायए उदीणदाहिणविच्छिण्णे' यह पर्वत पूर्व से पश्चिम तक लम्बा है एवं उत्तर से दक्षिण तक चौडा है 'एवं जाचेव महाहिमवंते वत्तव्वया सा चेव : रुप्पिस्स वि णवरं दाहिणेणं जीवा उत्तरेणं धणु अवसेसं तंचेव' इस तरह से - जैसी. वक्तव्यता महाहिमवान् पर्वत के विषय में पहिले कही जा चुकी है वैसी ही --- वह सब वक्तव्यता रुक्मीवर्षधर पर्वत के सम्बन्ध में भी कहलेनी चाहिये इसकी मनापाममा प्रभु ४ छ 'गोयमा ! रम्मगगासस्स उत्तरेणं हेरण्णवयवासस्स दक्षिणेणं पुरथिमलवणसमुदस्स पच्चस्थिमेणं पच्चस्थिमलवणसमुहस्स पुरथिमेणं एस्थ ण जंबुद्दीवे दीवे रुपी णाम वासहरपब्वए पण्णत्ते' ३ गौतम ! २भ्य क्षेत्रनी बत्त२ शाम तमा હૈરર્થવત ક્ષેત્રની દક્ષિણ દિશામાં પૂર્વ દિગ્વતી લવણ સમુદ્રની પશ્ચિમ દિશામાં તથા પશ્ચિમ દિગ્ગત લવણ સમુદ્રની પૂર્વ દિશામાં જંબૂઢીપ નામક દ્વીપમાં સમી નામે વર્ષધર પર્વત मावत छे. 'पाईणपडीणायए उदीणाहिणविच्छिण्णे' मा पर्वत पूरथी पश्चिम सुधी eiमा-छे भने उत्तरथी दक्षिण सुधी पडाणे छ. एवं जा चेव महाहिमवते वत्तव्वया सा । चेव रुप्पिस्स वि. णवरं दाहिणेणं जीवा उतरेणं धणु अवसेसं तं चेव' मा प्रावीaxt વ્યતા મહા હિમવાનું પર્વતના વિશે પહેલાં કહેવામાં આવી છે. તેવી જ વક્તવ્યતા રુકમી V: "ધર પર્વતના સંબંધમાં પણ અહીં સમજી લેવી જોઈએ. એની જીવા–પ્રત્યંચાકાર પ્રદેશ
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy