SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ ५२२ जम्बूद्वीपप्राप्तिसूत्र अग्रे वक्ष्यमाणस्य तन्नामकस्य वर्षधरपर्वतस्य 'दक्खिणेणं' दक्षिणेन-दक्षिणदिशि 'पुरस्थिमलवणसमुहस्स' पौरस्त्यलवणसमुद्रस्य पूर्वदिग्वति लवणसमुद्रस्य 'पञ्चत्थिमेणं' पश्चिमेन-पश्चिमदिशि 'पच्चित्थिमलवणसमुहस्स' पश्चिमलवणसमुद्रस्य 'पुरस्थिमेणं' पौरस्त्येन-पूर्वीदशि 'एवं' एवम् एतादृशेनाभिलापकेन 'जहचेव' यथैव येनैव प्रकारेण 'हरिवास' हरिवर्ष भणितं . 'तहचेव' तथैव तेनैव प्रकारेण 'रम्मयं वासं रम्यकं वर्ष 'भाणियन्वं' भणितव्यं वक्तव्यम् , अत्र हरिवर्पापेक्षया यो विशेपस्तं प्रदर्शयितुमाह-'णवरं' नवरं केवलं 'दक्खिणेणं' दक्षिणेन दक्षिणदिशि 'जीवा' जीवा-धनुः प्रत्यञ्चाकारप्रदेशः 'उत्तरेणं' उत्तरेण उत्तरदिशि 'धणुं' धनु:-धनुष्पृष्ठम् 'अवसेसं' अवशेपम्-अवशिष्टं विष्कम्भायामादिकम् 'तं चैव तदेव हरिवर्पप्रकरणोक्तमेव वोध्यम् । अथ पूर्व सूत्रे नारीकान्ता नदी रम्यकवयं गच्छन्ती गन्धापातिवृत्तवैता'ढयपर्वत योजनेनासम्प्राप्ता पश्चिमाभिमुखी परावृत्ता सतीत्याधुक्तं तत्र गन्धापाती नाम वृत्तवैताढयपर्वतः कुत्रास्तीति पृच्छति-'कहिणं भंते ।" इत्यादि-क्व खलु भदन्त ! 'रम्मए वासे' रम्यके वर्षे 'गंधावईणाम' गन्धापाती नाम 'वट्टवेयः पव्वए' वृत्तवैताढयः पर्वतः पच्चत्थिमेणं पच्चत्थिमलवणसमुहस्स पुरथिमेणं एवं जह चेव हरिवासं तह चेव रम्मयं वासं भाणियव्वं' हे गौतम ! नीलवन्त पर्वत की उत्तरदिशा में, एवं रुक्मि पर्वत की दक्षिणदिशा में, पूर्वदिग्वर्ती लवणसमुद्र की पश्चिमदिशा में तथा पश्चिम दिग्बलवण समुद्र की पूर्वदिशा में हरिवर्प क्षेत्र के जैसा रम्यक क्षेत्र कहा गया है परन्तु हरिवर्ष क्षेत्र की अपेक्षा जो विशेषता है वह 'णवरं दक्खिणेणं जीवा उत्तरेणं धणु अवसेसं त चेच' ऐसी है कि इसकी जीवा दक्षिणदिशा में है और धनुपृष्ठ उत्तरदिशा में है इसके सिवाय और कोइ विशेषता नहीं है सब कथन हरिधर्ष क्षेत्र के जैसा ही है 'कहिणं भंते! रम्मए वासे गंधावईणामं वट्टवेयद्धपश्चए' गौतमने इस सूत्र द्वारा प्रभु से ऐसा पूछा है-हे भदन्त ! जो आपने 'पहिले कहा है नारीकान्ता नदी रम्यक वर्षकी ओर जाती हुई गन्धापाती वृत्त वैतादय को एक योजन दूर छोड देती है सो यह गन्धापुरथिमलवणसमुहस्स पच्चत्थिमेणं पच्चत्यिमलपणसमुहस्स पुरत्थिमेगं एवं जहचेव हरिवासं तहचेव रम्मयं वासं भाणियव्वं' गौतम! नीसन्त पतनी उत्तर दिशामा भार 'ફિમ પર્વતની દક્ષિણ દિશામાં, પૂર્વ દિગ્દતી લવણ સમુદ્રની પશ્ચિમ દિશામા તથા પશ્ચિમ દિગ્વતી લવણ સમુદ્રની પૂર્વ દિશામાં હરિવર્ષ ક્ષેત્ર જેવું રમ્યફ ક્ષેત્ર આવેલું છે. પરંતુ रिर्ष क्षेत्रनी अपेक्षाध्य मात्रमा विशेषतः छे ते 'णवरं दक्खिणेणं जीवा उत्तरेणं धणु अवसेसं तं चेव' मा प्रभारी छ है मेनी क्षि शाम छ मन धनु००४ -ઉત્તર દિશામાં છે એના સિવાય બીજી કઈ વિશેષતા નથી. શેષ બધું કથન હરિવર્ષ ક્ષેત્ર र १ छे. 'कहिणं भंते ! रम्मए वासे गंधावई णामं वट्टवेयद्धपव्वए' गौतम स्वाभीमे मा सूत्र વડે પ્રભુને આ જાતને પ્રશ્ન કર્યો છે કે હે ભદન્ત ! જે આપશ્રીએ પહેલાં કહ્યું છે કે નારી'કાન્તા નદી મ્યક વર્ષ તરફ વહેતી ગજાપતી વૃતાઢયને એક જન દર મૂકે કે આ
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy