SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. ४३ नीलवन्नामकवर्षधरपर्वतनिरूपणम् . ५९ उदीचीनदक्षिणविस्तीर्णः-उत्तरदक्षिगदिशो विस्तारयुक्तः, अयं निषधसदृश इति तद्वक्तव्यतामथ सूचयति-णिसहवत्तव्वया णीलवंतस्स भाणियव्वा' इति निषधवक्तव्यता-निषधाभिधंस्य पर्वतस्य या वक्तव्यता वर्णनपद्धतिः साऽस्यापि नीलवतो वर्षधरपर्वतस्य भणितव्यावक्तव्यां, निषधादांशिकविशेष दर्शयितुमाह-'णवरं नवरं-केवलं 'जीवा' जीवा-परम आयाम 'दाहिणेणं' दक्षिणेन दक्षिणदिशि 'घणु' धनु:-धनुष्पृष्ठम् 'उत्तेरणं' उत्तरेण-उत्तरदिशि 'एत्य' अत्र अत्रान्तरे 'ण' खल 'केसरिरहे' केसरिहद:-केसरिइद नामा हुदा, अस्मा, हूंदात् 'दाहिणेणं' दक्षिणेन-दक्षिणदिशि 'सीया महाणई शीतामहानदी 'पवूढा' प्रव्यूटों निःसरन्ती 'समाणी' सती 'उत्तरकुरु' उत्तरकुरून् 'एज्जेमाणी २' इयती गच्छन्ती २ जम. गपब्धए' यमकपर्वतौ 'णीलवंतउत्तर कुरुचंदेरावयमालवंतहहे' नीलवदुत्तरकुरु चन्द्ररावतमाल्यवज्रेहान्-नीलबदुत्तरकुरु चन्द्ररावतमाल्यवन्नामधेयान् पश्चापि हुँदान 'य' च 'दुही द्विधों 'विभयमाणो २ विभजमानार विभक्तान् कुर्वाणा २ 'चउरासीए' चतुरशीत्या 'सलिलासहस्सेहि' सलिलासहः-नदीसहस्रैः 'आपूरेमाणा २' आपूर्यमाणा २ वारिभिः संभ्रियमाणार 'भहसालवणं' भद्रशालवन-भद्रशालाभिधं मेरुगिरेवनम् 'एज्जेमाणी२' ३तीर गच्छन्तीर पश्चिम तक लम्बा है और उत्तर से दक्षिण तक विस्तीर्ण है 'णिसहवतः व्वया णीलवंतस्स भाणियव्वा' जैसी वक्तव्यता निषध वर्षधर पर्वत के सम्बन्ध में कही जा चुकी है वैसी ही वक्तव्यता इस नीलवान वर्षधर पर्वत के सम्बन्ध में कहलेनी चाहिये 'णवरं दक्खिणेणं जीवा उत्तरेणं धणु अवसेसं तं चेव' इसकी जीवा दक्षिण दिशा में है और धनु:पृष्ठ उत्तरदिशा में है' यही विशेषता पूर्व में कही गई निषध की वक्तव्यता से इसकी वक्तव्यता में है बाकी का और सर्व कथन निषध चर्षघर पर्वत की वक्तव्यता के हो जैसा है 'एस्थ णं केसरिदहों, दाहिणेणं सीआ महाणई पवूढा समाणी उत्तरकुरूं एज्जेमाणी २ जमगपच्चएँ णीलवंत उत्तरकुरुचंदेरावतमालवंतराहे य दुहा विभयमाणी २ चउरासीएं सलिलासहस्सेहिं आपूरेमाणी २ भदसालवणं एज्जेमाणी २ मंदरपञ्चयं इस सुधी खiमा छ भने उत्तरथी दक्षिय सुधी qिeal . 'णिसह वत्तव्वया णीलवंतसिं भाणियवा' रवी वतव्यता निषष वध२ तिना समन्धमा वामां आवती छ, तेकी १ तव्यता निसवान वषधर पतिना समयमा वामां मासी छ. 'णवर दक्खिणेणं जीवा उत्तरेणं ध' अवसेसं तं चेव' सनी ल क्षण भी मावीमन ધનુપૃષ્ઠ ઉત્તર દિશામાં આવેલું છે. પૂર્વમાં કથિત નિષધની વક્તવ્યતામાં આટલી જ વિશે ताछ शेष मधु ४यन निषध ५२ पतनी xयता र १ छ. 'एत्थण केसरिहहो, दाहिणेणं सीआ महाणई पवूढा समाणी उत्तरकुरु' एज्जेमाणी २ जमगरब्बए णील. वत उत्तरकुरुचंदेरावतमालतहदेय दुहा विभयमाणी २ चउरासीए सलिलसहस्सेहि औपूरेमाणी २ भदसालवणं एज्जेमाणी २ मंदरपव्ययं' मा ५२ मत 6५२ शश
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy