SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ - जम्बूद्वीपप्रज्ञप्तिसूत्रे कुंडे' गङ्गाप्रपातकुण्डं 'णाम' नाम गङ्गाप्रपातकुण्डनायकं 'कुंडे' कुण्डं-यथार्थनामकं 'पण्णत्ते' प्रज्ञप्तम् तस्य मानाद्याह-'सहिं जोयणाई इत्यादि, 'सहि जोयणाई पष्टिं योजनानि आयामविक्खंभेणं' आयामविष्कम्भेण दैर्ध्य विस्ताराभ्याम् ‘णउयं नातं-नवत्यधिक 'जोयणसयं' योजनशतं "किंचिविलेसाहियं फिश्चिहिशेपाधिकं 'परिक्खेवणं' परिक्षेपेण परिधिना 'दसजोयणाई उव्वेहे ।' दशयोजनानि उद्वेधेन भूगतत्वेन 'अच्छे अच्छं स्फटिकवदुज्ज्वलम् 'सहे' लक्ष्णं-चिकणम् पुनः कीदृशामिन्याहि 'रययामगकूले' इत्यादि, 'रययामयक्ले' रजतमयक्लं-रजतमयतटम् , 'रामतीरे' समतीरं समानतटकम् , 'वइरामयपासाणे' वज्रमयपोषाणं वज्ररत्नमयपापाणयुक्तम् , 'वहरतले' वज्रतलं वज्ररत्नमयतलयुक्तम् 'सुत्रण सुठभरययामयवालुयाए' मुवर्णशुभ्ररजतमयवालुका शुभ्रं-शुक्लं यत् सुवर्ण रजतंचेत्युभयमयीवालुका यत्र तत्तथा भूतम् 'वेरुलियमणिकालियाडलपच्चोयडे' वैडूर्यमणिस्फटिकपटलप्रत्यव. तटं वैडूर्याख्यमणीनां स्फटिकानां च य पटलः समूह तन्मयानि प्रत्यवतटानि वटसमीपवतिन उन्नतप्रदेशो यस्य तत्तथा 'सुहोयारे' सुखावतारं सुख करजलप्रवेशयुक्तं 'सुहोचारे' सुखोत्तारं सुखकरजलनिर्गमनयुक्तम् 'नानामणितित्थसुबद्धे' नानामणिनीर्थमुपद्धं-अनेकविधमपर प्रयोग हुआ है (गंगा महानई जत्थ पबडई, एत्थ णं एगे महं गंगप्पवायकुंडे णामं कुडे पण्णत्ते) गंगा महानदी जहां पर गिरती है वहां पर एकविशाल गंगा प्रपात कुण्ड नामका कुण्ड है (सहिजोषणाई आयामविक्खंभेणं नउअं जोयण सयं किंचि विसेसाहियं परिक्खेवेणं दस जोयणाई उन्हेणं अच्छे सण्हें) आयाम और विष्कम्भ की अपेक्षा यह ६० योजन का है कुछ विशेषाधिक १९० योजन का इसका परिक्षेप है १० योजन की इसकी गहराई है यह आकाश और स्फटिकमणि के जैसा निर्मल है तथा चिकना है (रययामयकूले) इसका . तट रजतमय है। (समतीरे) और वह सम है नीचा ऊंचा नहीं है (वइरामयपासाणे) वज्रमय इसके पापाण-पत्थर हैं (वरतले, सुवाण सुम्भरययामयवालयाए, वेरुलियमणि फालिय पडलपच्चोयडे, सुहोआरे, सुहोत्तारे, णाणामणि'गंगा महानई जत्थ परडइ, एत्थणं एगे महं गंगाप्पबायकडे णाम कडे पण्णत्ते' गा भडानही गयां ५ छ त्यो मे विश प्रपात नामः ॐछे. 'रादि जोयणाई आयाम विक्खंभेणं नउअंजोयणसय किंचिविसोसाहिय परिक्खेवेणं दस जोयणाई व्वेहेणं अच्छे सण्हे' આયામ અને વિઠંભની અપેક્ષાએ એ ૬૦ એજન જેટલું પ્રમાણ ધરાવે છે. કઈક વિરષાધિક ૧૯૦ જન પ્રમાણ આનો પરિક્ષેપ છે. ૧૦ એજન જેટલી આની ઉંડાઈ છે. એ આકાશ અને સ્ફટિક મણિવત્ નિર્મળ છે. તેમજ સ્નિગ્ધ છે “ચમચ સે એને કિનારા भरतमय छे. 'समतीरे' मन त सम छ नया या नथी. 'वरामयपासाणे' भय मेना पाषाणे-५च्य।-छे. 'वहरतले सुवण्णसुब्भरययामयवालुयाए, वेरुलियमणिफालिय पडल्लपच्चोयडे, सुहोआरे; सुहोत्तारे, णाणामणितित्थसुबद्ध घट्टे अणुपुव्दसुजाय पप गंभीरसीअलजले संडण्णपत्तभिसरणाले मना deal अभय छे. सभा र पादु
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy