SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्फारः खु. ३९ पण्डकवनगताऽभिषेकशिलावर्णनम् उत्तरेणं पंडगवण उत्तरचरिमंते, एत्थ णं पंडगवणे रत्तकंवलसिला णामं सिला पण्णता, पाईणएडीणायया उदीणदाहिणविस्थिषणा सक्तवणिजमई अच्छा जाव मज्झदेलभाए सीहासणं, तत्थ णं वहहिं भवणवइ जाव देवेहिं देवीहिय एराक्यगा तिथवरा अलिसिचंति ॥सू० ४०॥ __ छाया-पण्डकवने खलु भदन्त ! वने कति अभिषेकशिलाः प्रज्ञप्ताः ?, गौतम ! चतस्रोऽभिषेकशिलाः प्रज्ञप्ताः, तद्यथा-पाण्डुशिला १ पाण्डुकम्बलशिला २ रक्तशिला ३ रक्तकम्बलशिला ४ इति । क्व खलु भदन्त ! पण्डकवने पाण्डुशिला नाम शिला प्रज्ञता ?, गौतम ! मन्दरचूलिकायाः पौरस्त्येन पण्डकवनपौरस्त्यपर्यन्ते, अब खलु पण्डकवने पाण्डुशिला नाम शिला प्रज्ञप्ता उत्तरदाहिणायता प्राचीनप्रतीचीनविस्तीर्णा अर्द्धचन्द्रसंस्थानसंस्थिता पंचयोजनशतानि आयामेन अर्द्धतृतीयानि योजनशतानि विष्कम्भेण चखारि योजनानि बाहल्येन सर्वकनकमयी अच्छा वेदिका वनषण्डेन सर्वतः समन्तात् सम्परिक्षिप्ता वर्णकः, तस्यां खलु पाण्डुशिलायाश्चतुर्दिशि चवारि त्रिसोपानप्रतिरूपकाणि प्रज्ञप्तानि यावत् तोरणाः वर्णका, तस्याः खलु पाण्डुशिलायाः उपरि वहुसमरमणीयो भूमिभागः प्रज्ञप्तः यावद् देवा आसते, तस्य खलु बहुसमरमणीयस्य भूमिमागस्य बहुमध्यदेशभागे उत्तरदक्षिणेन अत्र खलु द्वे सिंहासने प्रज्ञप्ते पञ्च धनुः शतानि आयामविष्कम्भेण अर्द्धत्तीयानि धनुः शतानि बाहल्येन सिंहासनवर्णको भणितव्यो विजयदृष्यवज इति । तत्र खल यत् तत् औत्तराई सिंहासनं तत्र खलु बहुभिः भवनपतिवानभ्यन्तरज्योतिष्कवैमानिकैर्देवैर्देवोभिश्च कच्छादिजास्तीर्थकरा अभिषिच्यन्ते । तत्र खलु यत् तदाक्षिणात्य सिंहासनं तत्र खलु बहुभिर्भवन यावद्वैमानिकैदेवदेवीभिश्च वत्सादिजास्तीर्थकरा अभिषिच्यन्ते । क्व खलु भदन्त । पण्ड कवने पाण्डुकम्बलशिला नाम शिला प्रज्ञप्ता ?, गौतम ! मन्दरचूलिकाया दक्षिणेन पण्डकवनदक्षिणपर्यन्ते, अत्र खलु पण्डकवने पाण्डुकम्बलशिला नाम शिला प्रज्ञप्ता, प्राचीनप्रतीचीनायता उत्तरदक्षिणविस्तीर्णा एवं तदेव प्रमाणं वक्तव्यता च भणितव्या, यावत् तस्य खलु बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्र खलु महदेकं सिंहासनं प्रज्ञप्तम्, तदेव सिंहासनप्रमाणं तत्र खलु वहुभिर्भत्रनपति यावत् भारतकास्तीर्थकरा अभिषिच्यन्ते, क्य खलु भदन्त ! पण्डकवने रक्तशिला नाम शिला प्रज्ञप्ता ?, गौतम ! मन्दरचूलिकायाः पश्चिमेन पण्डकवनपश्चिमपर्यन्ते, अत्र खलु पण्डकवने रक्तशिला नाम शिला प्रज्ञप्ता उत्तरदक्षिणायता प्राचीनप्रतीचीन विस्तीर्णा यावत तदेव प्रमाणं सर्वतपनीयमयी अच्छा उत्तरदक्षिणेन अत्र खलु द्वे सिंहासने प्रज्ञप्ते, तत्र खलु यत् तद् दाक्षिणात्य सिंहासनं तत्र खलु बहुभिर्भवन० पक्ष्मादिजास्तीर्थकरा अभिपिच्यन्ते, तत्र खलु यत् तद् औत्तराई सिंहासनं तत्र खल्ल वहुभिर्भवन० यावद् वप्रादिजास्तीर्थकरा अभिषिच्यन्ते, क्व खलु भदन्त ! पण्डकवने रक्तकम्बलशिला नाम शिला प्रज्ञप्ता ?, गौतम ! मन्दरचूलिकाया उत्तरेण पण्डकवनोत्तरचरमान्ते अत्र खलु पण्डकवने रक्ताम्बल ज० ६१
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy