SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ ४७८ जम्बूद्धीपप्रवतिसूत्र अत्रान्तरे 'ण' खलु 'महं एगे भवणे' महत् विशालम् एकं भवनं गृहं सिद्धायतं 'पण्णत्ते' प्रज्ञप्तम् ‘एवं' एवम् भवनवत् पुष्करिण्यः प्रासादावतंसका अपि वक्तव्याः ते भवनादयः कीदृशाः इत्यपेक्षायां तद्वर्णनाय सौमनसवनवति भवनादि पाठं सूचयितुमाह-'जच्चेव सोमणसे पुन्चवणिो गमो' इत्यादि य एव सौमनसे सौमनसाख्ये मन्दरवर्तिनि तृतीयवने वर्ण्यमाने सति पूर्ववर्णित:-पूर्वम्, पण्डकवनवर्णनात् प्राक् वर्णितः-आयामविष्कभवर्णादिना भणितो गमः पाठः 'सो चेव' इत्यग्रेतनेन सम्बन्धः स एव पाठः 'भवणाणं' भवनानां 'पुक्खरिणीणं' पुष्करिणीनां 'पासायवडेंसगाणं' प्रासादावतंसकानां 'य' च 'णेयव्यो' नेतव्य:-योध्या, स च गमः पाठः किम्पर्यन्तः ? इत्यपेक्षायामाह-'जाव सकीसाणवटेंसगा' यावत् शक्रेशानयोः प्रासादावतंसकाः-शकेन्द्रस्य तथेशानेन्द्रस्य तत्तदिग्वनि पुष्करिणी मध्यवर्ति प्रासादावतंसकवर्ण पर्यन्त इत्यर्थः, स च गमः सौमनसवनप्रकरणतो वोध्या, ते च शक्रेशानप्रासादासकाः केन प्रमाणेन वोध्या: ? इति जिज्ञासायामाह-'ते णं चेव पमाणेणं' तेनैव सौमनसवनगमोक्तनै प्रमाणेन आयमादिना वोध्याः, अयमाशयः-यथा सौमनसवनवर्णनप्रसङ्गे वर्जितः सिद्धायतनादि व्यवस्थापका पाठ उक्तः तथाऽत्रापि वाच्यः सदृशवर्णकमणसे पुव्यवपिणओ गनो भवणाणं पुस्खरिणीणं पासायवडे सगाणय सो चेष णेयचो जाव सक्कीसाणवढेसगा तेणंचेव पमाणेणं' इस मंदर चूलिका की पूर्वदिशा में पण्डकवन है इस पण्डकवन में ५० योजन आगे जाकर एक विशाल भवन सिद्वायतन कहा गया है इसी प्रकार से पुष्करिणियां और प्रासादावतंसक भी कहे गये हैं इन सबका वर्णन जैसा लौमनसवन के वर्णन प्रसङ्ग में कहा जा चुका है वैसा ही यहां पर भी कहलेना चाहिये थावत् यहां के नत्तत्पुष्करिणीमध्यवर्ती प्रासादावतंसक और ईशानातकईशानेन्द्र संबंधी हैं । यदि इस वर्णन को जानना हो तो सौमनसवन प्रकरण देखना चाहिये सौमनसवन वर्णन के प्रसङ्ग में कूटवर्जित सिद्धायतनादिव्यवस्थापक पाठ जैसा कहा गया है वैसा ही वह पाठ यहां पर भी कहलेना चाहिये यहां पर वापिकाओं के नाम यद्यपि प्रकट गमो भवणाणं पुक्खरिणीणं पासायवडे सगाणय सो चेव णेयव्यो जाव सक्कीसाणवडें सगा तेणं चेत्र पमाणेज' मा महर यूबिना पू शामा ५४ छ. म १९ वनमा ५० પચાસ એજન આગળ ગયા પછી એક વિશાળ ભવન સિદ્ધાયતન આવેલું છે. આ પ્રમાણે જ પુષ્કરિણીઓ અને પ્રાસાદાવતં સકે વિષે પણ કહેવામાં આવેલું છે. આ બધાં વિશે સૌમનસ વનના વર્ણનમાં જે પ્રમાણે કહેવામાં આવેલું છે તેવું જ અત્રે પણ સમજી લેવું જોઈએ. યાવત્ અહીંના તત્ તત્પષ્કરિણી મધ્યવર્તી પ્રાસાદાવતં સકે અને ઇશાસકેન્દ્ર સંબંધી છે. જે આ સંબંધમાં જાણવું હોય તે સૌમનસવન પ્રકરણ જોઈ લેવું જોઈએ. સૌમનસવન વર્ણનના પ્રસંગમાં ફૂટ વર્જિત સિદ્ધાયતનાદિ વ્યવસ્થાપક પાઠ જે પ્રમાણે કહે છે તે પ્રમાણે જ પાઠ અહીં પણ કહી લેવું જોઈએ. અહી જે કે વાપિકાના
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy