SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ ___ जम्बूद्वीपप्राप्तियों भूमिभागात् 'अद्धतेवहि अर्द्धत्रिपष्टि-सा द्वापष्टि 'जोयणसहस्साई योजनसहस्राणि उद्धं उप्पइत्ता' ऊर्ध्वमुत्पत्य उपरि गत्वा 'इत्थ' अत्र अत्रान्तरे 'ण' खलु 'मंदरे पचए' मन्दरे पर्वते 'सोमणसवणे णाम' सौमनसवनं नाम 'वणे' यनं 'पण्णत्ते' प्रज्ञप्तम्, तच्च 'पंचनोयण सहस्साई पञ्चयोजनशतानि 'चकवालविखंभेणं' चक्रवालविष्कम्भेण मण्डलाकारविस्तारण 'चट्टे' वृत्तं वर्तुलं 'वलयाकारसंठाणसंठिए' वलयाकारसंस्थानसंस्थितं-चलयो हि मध्यच्छिद्रयुक्तों भवति तद्वदाकारकसंस्थानेन संस्थितम्, एतदेव स्पष्टीकरोति-'जे' यत्-सौमनसवनं 'ण' खलु 'मंदरं पव्ययं मन्दरं पर्वत 'सकाओ' सर्वतः-सर्वदिक्षु 'समंता' सर्वविदिक्षु 'संपरिक्खित्ता' सम्परिक्षिप्य-परिवेष्टय 'ण' खलु 'चिटई' तिष्ठति, एतच्च कियद्विष्कम्भ कियत्पपरिक्षेपम् ? इति जिज्ञासायामाह-'चत्तारि चत्वारि 'जोयणसहस्साई योजनसहस्राणि 'दुण्णि य द्वे च 'वायत्तरे द्वासप्तते द्वासप्तत्यधिके 'जोयणसए' योजनशते 'बट य' अष्टाच 'इक्कारसभाए' एकादशभागान् 'जोयणस्स' योजनस्य 'वाहि' वहिः 'गिरिविक्खंभेणं' गिरिविष्कम्भेण मेरुपर्वतविस्तारेण 'तेरस' त्रयोदश 'जोयणसहस्साई' योजनसहस्राणि 'पंचय पस्सं बहुसमरमणिज्जाओ भूमिभागाओ अद्धतेवढि जोयणसहस्साई उद्धं उपइत्ता एत्थणं मंदरे पव्वए सोमणसवणे णामं वणे पण्णत्ते' हे गौतम ! नन्दन वन के बहुंसमरमणीय भूमि भाग से ६२॥ हजार योजन ऊपर जाने पर मन्दर पर्वत के ऊपर सौमनसवन नामका वन कहा गया है । (पंच जोयणसयाई चकवाल.. विखंभेणं बट्टे वलयाकारसंठाणसंठिए' यह सौमनसवन पांचसौ योजन' के मण्डलांकाररूप विस्तार से युक्त है गोल है इसीलिये इसका आकार गोल घलय के जैसा हो गया है 'जे णं मंदरं पव्वयं सचओ समंता संपरिक्खित्ताणं चिट्टई' यह सौमनसवन मन्दर पर्वत को सब ओर से अच्छी तरह घेरे हुए हैं 'चत्तारि जोयणसहस्साइं दुण्णि य वायत्तरे जोयणसए अट्ट य एकारसभाए जोयणस्स पाहिं गिरिविक्खंभेणं' इसका बाह्य विस्तार ४२७२ योजन- और १ भूमिभागाओ अद्धत्तेवष्टुिं जोयणसहस्साई उद्धं उप्पइत्ता एत्थणं मंदरे पव्वर सोमणसवणे णाम- वणे पण्णत्ते' गौतम! नन बनना मई सभरमणीय भूमि माथी १२॥ ७२ योन 8५२ गया मा २ पंतनी ५२ सौमनसवन नामे पन मावत छ. 'पंचजायणसयाई चक्कवालविखंभेणं वट्टे वलयाकारसंठाणसंठिए' मा सौमनस बन पांसे જન જેટલા મંડળાકાર રૂપ વિસ્તારથી યુક્ત છે. ગોળ છે. એથી એને આકાર મેળqय । छे. 'जे णं मदरं पव्वयं सव्वओ समंता संपरिक्खित्ताणं चिदुइ' महर पतनी यामे२ मा सोमनसवन वीजाये छे. 'चत्तारि जोयणसहस्साई दुणिय वावत्तरे जोयण सए अट्ठय एक्कारसभाए जोयणस्स वाहिं गिरिविक्खंभेण' मेन माह्य विस्तार ४२७२ योनन भने मे योनना १३ भागमाथी ८ मा प्रभार छ. 'तेरस जोयणसहस्साइं छच्च एक्कारसभाए जोयणस्स पाहिं गिरिपरिरयण' मेला मा परिपनु प्रभा! १३५११ योजन
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy