SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. ३६ मेरुपर्वतस्य वर्णनम् प्रज्ञसानि ?, 'गोयमा !' गौतम ! 'अट्ट' अष्ट 'दिसाहस्थिकूडा' दिगृहस्तिकूटानि दिक्षु ऐशान्यादिषु विदिगादिषु हस्तिकूटानि हस्त्याज्ञाराणि कूटानि 'एण्णमा' प्रज्ञप्तानि 'तं जहा' तद्यथा 'पउमुत्तरे' पद्मोत्तरः १, 'णीलवंते' नीलवान् २, 'मुहत्थी' मुहस्ती ३, 'अंजणगिरी' अजुनगिरिः, अनाञ्जनशब्दस्य 'वनगिर्योः संज्ञायां कोटरकि' शुलकादीनाम् । ६३३११७॥ इति पाणिनीयसूत्रेण दीर्घः ४, 'कुमुदे य' कुमुदश्च ५, 'पलासे य' पलाशश्च ६, 'वडिंसे' वतंसः ७, 'रोयणागिरी' रोचनागिरिः क्वचिद् रोहणागिरिः पठ्यते अत्रापि उपरितनसूत्रेणेव दीर्घः ८॥१॥ अयैपां कूटानां दिशी व्यवस्थापयितुपुरक्रमते-'कहिणं मंते !' इत्यादि-क खलु भदन्त ! 'मंदरे पन्नए' मन्दरे पर्वते, 'भदसालवणे' भद्रशालवने 'पउमुत्तरे' पद्मोतरः पझोतरं 'णाम नाम प्रसिद्धं 'दिसाहस्तिकूडे' दिग्रहस्तिङ्कटं 'पण्णत्ते' प्रज्ञप्तम् कथितम् ? 'गोयमा !' गौतम ! 'मंदरस्स पव्वयस्स' मन्दरस्त पर्वतस्य 'उत्तरपुर त्थिमेणं' उत्तरपौरस्त्येन-ईशानकोणे 'पुरस्थिमिल्लाए' पौरस्त्या :-पूर्व दिग्वतिन्याः भद्रशाल वन में कितने दिग्रहस्ति कूट कहे गये हैं। ये कूट ईशान आदि विदिशाओं में एवं पूर्वादि दिशाओ में होते हैं और आकार इसका हस्ति का जैसा होता है इस कारण इनको हस्तियूट कहा गया है उत्तर में प्रभु कहते हैं-(गोयमा! अह दिसाहस्थि कूडा पण्णत्ता) हे गौतम! आठ विग्रहस्निकूट कहे गये हैं (तं जहा) जो इस प्रकारसे है (पउमुत्तरेणीलवंते२ तुहत्थि३, अंजणागिरि४, कुसुदेअ५ पलासे६, वडिसे७, रोयणागिरि ॥८) पद्मोत्तर, नीलयान २ सुहस्ति३, अंजनगिरि४, कुमुद्र, पलाश, दतंल और रोचनागिरि या रोहणागिरि८ (कहिणं भंते ! मन्दरे पवए भदसालपणे पउमुत्तरेणाम दिसाहत्थिकूडे पण्णत्त) हे भदन्त ! मन्दर पर्वत पर वर्तमान भद्रशाल वन में पद्मोत्तर नामका दिन हस्तिकूट कहां पर कहा गया है? उत्तर मे प्रभु कहते है (गोयमा ! मंदस्स पवस्स उत्तरपुरथिमेणं पुरथिमिल्लाए सीयाए उत्तरेणं एत्थणं पउमुत्तरे णामं दिशाहत्थि कूडे पण्णत्ते) हे गौतम ! વગેરે વિદિશાઓમાં તેમજ પૂર્વાદિ દિશાઓમાં હોય છે. અને આકાર એમને હસ્તિક જેવો હોય છે. એથી જ એ હસ્તિકૂટ કહેવામાં આવ્યા છે જવાબમાં પ્રભુ કહે છે'गोयमा ! अट दिसाहस्थिकूडा पण्णत्ता गौतम ! 8 स्तिकूट। ४पामा भाव छ. 'तं जहाँ ते । प्रभारी छ-'१ पउमुत्तरे २० णीलवंते ३, सुहल्थि ४, अंजणागिरि ५, कुमु. देअ ६, पलासे अ ७, दडिसे ८, रोयणागिरि ९ ॥१॥ ' पोत्त२-१, नीसवान-२, सुस्त 3, मनजि२-४, भु-५, ५८-६, पतस-७, मन शयन २७ . 'कहिणं भंते ! मंदरे पव्वए भदसालवणे पउमुत्तरे णाम दिसाहत्थिकूडे पण्णत्ते' मत ! મંદર પર્વત ઉપર વર્તમાન ભદ્રશાલવનમાં પ ત્તર નામક દિગ્રહસ્તિ ફૂટ કાયા સ્થળે भाव छ ? उत्तरमा प्रमुडे -'गोरमा ! मंदरस्स पव्वयस्स उत्तरपुरथिमेणं पुरस्थिमिल्लाए सीयाए उत्तरेणं एत्थणं पउमुत्तरे णाम दिसाहत्थिकूडे पण्णत्ते' 3 गौतम! महर
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy