SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टोका-चतुर्थवक्षस्कारः सू.३५ महाविदेहस्य तृतीयविभागान्ततिविजयदिनि०१७ शीतोदाया नद्याः महानघाः 'दक्खिणिल्ले' दाक्षिणात्ये-दक्षिण दिग्भवे 'ण' खलु 'कूल' कूले तटे 'इमे' इमे अनुपदं वक्ष्यमाणा: 'विजया' विजयाः चक्रवर्तिविजेतव्या विषयाः, तद्यथा-गाथया तान् विजयानाह पम्हे' इत्यादि-छायागम्यम् । एवं राजधानी राह--'इमाओ रायहाणीओ इमाः वक्ष्यमाणा राजधान्यः सन्ति 'तं जहा' तद्यथा-ता राजधानी थियाह'आस पुरा' इत्यादि-स्पष्टम् । वक्षस्कारपर्वतानाह-'इमे वक्खारा तं जहा अंके' इत्यादि अङ्क: अङ्गावती नामैकदेशे नामग्रहणात्, एवं 'पम्हे' पक्षमा-पक्ष्मावती 'आसीविसे' आशीविष: 'सुहावहे' सुखावह इति, अथ द्वात्रिशतोऽपि विजयानां नामानि प्रदर्शयितुमाह-'एवं इत्थ यस्स पच्चत्थिनिल्लं पासं भाणियव्वं तत्थ ताव सीओआए णईए दक्खिजिल्ले णं कूले इमे विजया) इस तरह से मन्दर पर्वत का पश्चिम दिग्वर्ती पार्श्वभाग कहलेना चाहिये, वहां पर शीतोदा महानदी के दक्षिण दिग्वर्ती कूल पर ये विजय है-(तं जहा) उनके नाम इस प्रकार हैं-(पम्हे, सुपम्हे, महापम्हे, चउत्थे पम्हगावई, संखे, कुमुए, णलिणे, अट्टमे णलिणावई) पक्ष्म सुपक्ष्म, महापक्ष्म, पक्ष्मकावती, शङ्ख, कुमुद, नलिन, नलिनावती (इमाओ रायहाणीओ तं जहा) ये वहां राजधानियां हैं जिनके नाम इस प्रकार से है (आसपुरा सीहपुरा, महापुराचेच, हवइ विजयपुरा, अवराइया य अरया असोग तहवीयसोगा य) अश्वपुरी, सिंहपुरी, महापुरी, विजयपुरी, अपराजिता अरजा अशोका और वीतशोका (इमे वक्खारा तं जहा) ये वहां वक्षस्कार पर्वत है जिनके नाम इस प्रकार से हैं-(अंके, पम्हे, आरसीविसे, सुहाबहे एवं इत्थ परिवाडीए दो दो विजया कूडसरिसणामया माणियव्वा, दिसाविदिसाओ अ भाणियवाओ एवं सीआमुहवणं च भाणिअव्व) अङ्क-अङ्कावती पक्ष्मामामी विrय गघिसावती नाम छ. म अया। नाम यानी छ. 'एवं मंदरस्त पव्वयस्स पच्चस्थिमिल्लं पासं भाणियव्वं तत्थ ताव सीओआए णईए दक्खिणिल्ले णं कूले इमे विजया' 20 प्रमाणे मह२ ५ तना पश्चिम हिपती पायमा विधे ५ वन समल લેવું જોઈએ ત્યાં શીદા મહાનદીના દક્ષિણ દિગ્ધત ફૂલ પર એ વિષે આવેલા છે 'तं जहा' तमना नाम 20 प्रभारी छ–'पम्हे, सुपम्हे, महापम्हे, चउत्थे, पम्हगावई, संखे, कुमुए णलिणे, अट्ठमे णलिणावई' ५६भ, सुपक्ष्भ, म ५६म, ५६भवती, भ, भु, नतिन भने नलिनापती. 'इमाओ रायहाणीओ तं जहां प्रभारी सधानीमा छ तमना नामी २॥ प्रभारी छ-'आसपुरा, सीहपुरा, महापुरा चेव इवइ विजयपुरा, अवराइया अरया असोगतह वीयसोगाय' शवपुरी, सिधुरी, महापुरी, विन्यपुरी, म५२ildi. भरत मशर, मन वात 'इमे वक्खारा तं जहा' या प्रमाणे त्या क्षार पता मासा छे. तभना नाभी मा प्रभाव छ-'अंके पम्हे, आसीविसे, सुहावहे एवं एत्य परिवाडीए दो दो विजया कूडसरिसणामया भाणियबा, दिसाविदिसाओ अ भाणियवाओ एवं सीआमुह ज० ५३ -name
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy