SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ ઇ जम्बूद्वीपप्रशतिसूत्रे दाक्षिणात्यमौत्तराहं च शीतोदाया औत्तराहे पार्श्वे इमे विजयाः, तद्यथा - वप्रः सुवप्रो महाप्रचतुर्थी वकावती । वलाच सुवल्गश्च गन्धिलो गन्धिलावती ॥१॥ राजधान्य इमा, तथथा - विजया वैजयन्ती जयन्ती अपराजिता । चक्रपुरी खड्गपुरी भवति अवध्या अयोध्या च ॥२॥ इमे वक्षस्काराः पर्वतस्य चन्द्रपर्वतः १, सूरं पर्वतः २, नागपर्वतः ३, देव पर्वतः ४, इमा नद्यः शीतोदाया महानद्यां दाक्षिणात्यें कूलें क्षीरोदा १ शीतस्रोता २ अन्तरवाहिन्यौ नद्यौ, ऊर्मिमालिनी १९ फेनमालिनी २ गम्भीरमालिनी ३ औत्तराह विजयीनामन्तरा इति, अत्र परिपाटयां द्वे द्वे कूटे विजयसदृशनामके भणितव्ये, इमे द्वे द्वे कूटे अवस्थिते, तद्यथा सिद्धायतनकूटं १ पर्वतसदृशनामकूटम् २ ||सू० ३५|| टीका- 'एवं पम्हें विजए' इत्यादि - छायागम्यम्, नवरम् 'अस्सपुरा' अश्वपुरी, मुले अन्तत्वं स्वार्थत्वात् एवमग्रेऽपि 'सीeपुरा' इत्यादी बोध्यम्, इति शीतोंदा महानद्या दाक्षिणात्यमुखवनखण्डे विजयराजधानी वक्षस्कारपर्वतनदीनिरूपणम् । अथ महाविदेह'एवं परहे विजय अस्सपुंरा रायहाणी अंकावई वक्खारपञ्चए' इत्यादि "" टीकार्थ - इसी तरह पक्ष्म नाम का विजय है उसमें अश्वपुरी नामकी राजधानी है और अङ्कावती नाम का वक्षस्कार पर्वत हैं ( सुप हे विजए सीहपुरा राहाणी खीरोदा महाणई) सुपक्ष्म नाम की विजय है, सीहपुरी नाम की राजधानी है क्षीरोदा नाम की इसमें महानदी है (महामहे विजए महापुरा रायहाणी पहावई वक्खारपञ्चए) महापक्ष नामका विजय है इसमें महापुरी नाम की राजधानी है और पक्ष्मावती नाम का वक्षस्कार पर्वत है (पम्हगावई विजए विजयपुरा रायहाणी सीअसो महाणई) पक्ष्माचती नाम का विजय है, इसमें विजयपुरी नाम की राजधानी है शीतस्रोता नाम की महानंदी है (सखे विजय अराईया राहाणी असीविसे वक्खारपन्च ) शेख नाम का विजय है इसमें अपराजिता नाम की राजधानी है और आंशीविषानाम का - ' एवं पम्हे विजए अत्सपुरा रायहाणी अंकावई वक्खारपव्वए' इत्यादि ટીકા་– આ પ્રમાણે પમ નામક વિજય છે. તેમાં અશ્વપુરી નામક રાજધાની છે. मने सभापती नाम वक्षस्र पर्वत छे. 'सुप हे विजए सीहपुरा रायहाणी खींगेदा महा" સુપમ નાર્મક વિજય છે. સહપુરી નામક રાજધાની છે. ક્ષીરાઈ નામક એમાં મહા नहीं छे. 'महापम्हें बिजए महांपुरा रायहाणी पहावई वस्त्रारपत्र' भडोपभ नाभ વિજય છે. એમાં મહાપુરી નામક રાજધાની છે અને પદ્માવતી નામક વક્ષસ્તાર પત छे. 'पहंगावई विजए विजयपुरा रायहाणी सौअसोओ महाणई' पक्ष्भावती नाम विषय छे. श्रभां विभ्यपुरी नाभा राज्धानी छे शीतखोता नाभ भहानही छे. 'संखे विजय अवं राईया राहाणी आसीविंसे वक्खारपत्र्वए श' नामक विश्यं छे. मेभां अपराजिता नाम राजधानी छे भने आशीविष नाम वक्षस्म पर्वत छे. 'कुमुदे विजए, अंरजा
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy