SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ છઠછે अम्बूद्वीपप्रज्ञप्तिसूत्रे देवकुरुश्चात्र देवः 'पलिओवमटिइए' पल्योपमस्थितिकः 'परिवसई' परिवसति इह यावत्पद सङ्ग्राह्यपदानि अष्टमसूत्रात्सङ्ग्राह्याणि, तदर्थश्च तत एव ज्ञेयः, देवकुरुनामार्थसूत्रं 'प्राग्वद्विवरणीयम् ॥सू० ३३॥ अथ चतुर्थं विद्युत्प्रभनामकं वक्षस्कारपर्वतं वर्णयितुमुपक्रमते-'कहि णं मंते ! जंबुद्दी' इत्यादि। , मूलम्-कहि णं भंते ! जंबुद्दीवे दीवे महाविदेहे वासे विज्जुप्पभे णामं वक्खारपवए पण्णत्ते ?, गोयमा ! णिसहस्स वासहरपव्वयस्स . उत्तरेणं मंदरस्स पव्वयस्स दाहिणपञ्चत्थिमेणं देवकुराए पञ्चस्थिमेणं “पम्हस्स विजयस्स पुरथिमेणं, एत्थ णं जंबुद्दीवे दीवे महाविदेहे वासे विज्जुप्पभे णामं वक्खारपव्वए पण्णत्ते, उत्तरदाहिणायए एवं जहा मालवंते णवरं सव्वतवणिजमए अच्छे जाव देवा आसयंति । । विज्जुप्पभेणं भंते ! वक्खारपव्वए कइकूडा पण्णता ? गोयमा ! नवकूडा पण्णत्ता, तं जहा-सिद्धाययणकूडे विज्जुप्पभकूडे देवकुरुकूडे पम्हकडे कणगडे सोवत्थियकूडे सीयोयाकूडे सयजलकूडे हरिकूडे । 'सिद्धे व विज्जुणामे देवकुरु पम्हकणगसोवत्थी । सीयोया य सयज्जलं हरिकूडे चेव बोद्धव्वे ॥१॥ एए हरिकूडवजा पंचसइया णेयव्वा, एएसिं • कूडाणं पुच्छा दिसि विदिसाओ णेयवाओ जहा मालवंतस्स हरिस्सहकूडे तह चेव हरिकूडे रायहाणो जह चेव दाहिणेणं चमरचंचा रायहाणी तह णेयव्वा, कणगसोवत्थिंयकूडेसु वारिसेणबलाहयाओ दो देवयाओ अवलिट्रेसु कूडसरिसणामगा देवा रायहाणीओ दाहिणेणं से केणणं भते । एवं वुच्चा विज्जुप्पभे वक्खारपव्वए २१, गोयमा ! यावत्पद संग्राह्य पदों को और उनके अर्थ को जानने के लिये अष्टम सूत्र से जानलेना चाहिये तथा देवकुरु नामार्थ सूत्र पहिले कथित पद्धति के अनुसार ही विकृत करलेना चाहिये ॥३॥ દેવકુરુ નામક દેવ અહીં રહે છે. એની એક પંપમ જેટલી સ્થિતિ છે. અહીં યાવત્ પદ સંગ્રાહા પઢે અને તેમના અર્થ જાણવા માટે અષ્ટમ સૂત્રમાં જેવું જોઈએ. તેમજ દિવકુરુ નામાર્થ સૂત્ર પૂર્વ કથિત પદ્ધતિ મુજબ જ વિવૃત કરી લેવું જોઈએ સૂ. ૩૩
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy