SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ ४०२ जम्बूद्वीपप्राप्तिसूत्र छाया-क्व खलु भदन्त ! देवकुरुषु कुरुपु कूटशाल्मलीपीठं नाम पोठं प्रज्ञप्तम् ?, गौतम ! मन्दरस्य पर्वतस्य दक्षिणपश्चिमेन निषधस्य वर्पधरपर्वतस्य उत्तरेण विधुत्प्रभस्य वक्षस्कारपर्वतस्य पौरस्त्येन शीतोदायाः महानद्याः पश्चिमेन देवकुरुपश्चिमार्द्धस्य बहुमध्यदेशभागे अप्र खलु देवकुरुपु कुरुपु कूटशाल्मलीपीठं नाम पीठं प्रज्ञप्तम्, एवं यैव जम्बाः मुदर्शनाया: वक्तव्यता सैव शाल्मल्या अपि भणितव्या नामविहीना गरुडदेवः राजधानी दक्षिणेन अवशिष्टं तदेव यावद् देवकुरुश्चात्र देवः पल्योपमस्थितिकः परिवसति, तत् तेनार्थेन गौतम! एवमुच्यते-देवकुरवः कुरवा, अदुत्तरं च खलु देवकुरूणां० ॥सू० ३३॥ _____टीका-'कहि णं भंते देवकुराए' इत्यादि-प्रश्नसूत्रं सुगमम्, नवरं कूटशाल्मलीपीठं-कूटं शिखरं, तदाकारा शाल्मली-वृक्षविशेषः, कूटशाल्मली, तस्याः पीठम्-शासनम् कूटशाल्मलीउत्तरसूत्रे-गोयया !' गौतम ! 'मंदरस्स' मन्दरस्य 'पव्वयस्स' पर्वतस्य 'दाहिणपच्चत्यिमेणं' दक्षिणपश्चिमेन नैर्ऋत्यकोणे 'णिसहस्स' निपधस्य 'वासहरपव्वयस्स' वर्षभरपर्वतस्य 'उत्तरेण' उत्तरेण-उत्तरदिशि 'विज्जुप्पभस्स' विगुत्तमस्य 'वक्खारपव्वयस्स' वक्षस्कारपर्वतस्य 'पुरस्थिमेणं' पौरस्त्येन पूर्वदिशि 'सीयोयाए' शीतोदाया-शीतोदानाम्न्याः 'महाणईए' महानद्याः 'पच्चत्थिमेणं' पश्चिमेन-पश्चिमदिशि 'देवकुरुपच्चत्थिमद्धस्स' देवकुरुपश्चिमादस्य 'बहुमज्झदेसभाए' बहुमध्यदेशभागे 'एत्थ' अत्र अत्रान्तरे 'ण' खलु 'देवकुराए' देवकुरुषु ___-कूटशाल्मली पीठ वक्तव्यता"कहिण भंते ! देषकुराए कुराए कूडसामली" इत्यादि टीकार्थ-गौतमने इस सूत्र द्वारा प्रभु से ऐसा पूछा-है(कहिण मंते ! देवकुराए कुराए कूडसामलिपेढे णामं पेढे पण्णत्ते) हे भदन्त ! देवकुरु नाम के कुरु में कूट शाल्मलीपीठ कहां पर कहा गया है ? उत्तर में प्रभु कहते हैं (गोयमा मंदरस्स पध्व. चस्स दाहिणपच्चत्थिमेणं णिसहस्स वासहरपव्वयस्स उत्तरेणं विज्जुप्पभस्स चक्खारपव्वयस्स पुरथिमेणं सीयाए महाणईए पच्चस्थिमेणं देवकुरुपञ्चस्थिमद्धस्स घहुमज्झदेसभाए एत्थ णं देवकुराए कूडसामलिपेढे णामं पेढे पण्णत्ते) हे गौतम! मन्दर पर्वत के नैऋतकोण में निषधवर्षधर पर्वत की उत्तरदिशा में विद्युत्प्र * ફૂટ શાલ્મલી પીઠ વક્તવ્યતા 'कहिणं भंते ! देवकुराए कूडसामली' इत्यादि सार्थ-गौतम 20 सूत्रप प्रभु मा तना प्रश्न या छ ?-'कहिणं भंते ! देव फुराए कुराए कुडसामिलिपेढे णाम पेढे पण्णत्ते' उलगवन् १९३ नाभना भाट शEभसीपी ४या मावेस छे ? 'गोयमा ! मंदरस्स पव्वयस्स दाहिणपच्चत्थिमेणं णिसहस्स पासहरपव्वयस्स उत्तरेणं विजुप्पभस्म वक्खोरपव्वयस्स पुरथिमेणं सीयाए महाणईए पच्चत्थिमेणं देवकुरु पच्चस्थिमद्धस्स. बहुमज्झदेसभाए एत्थणं देवकुराए कूडसामलिपेढे णाम पेढे पण्णत्ते' हे गौतम ! भन्६२ ५६ तना नैन्य अभ. निषधर पतनी उत्तर दिशाभी,
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy