SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ प्रकाकाशि टीका-चतुर्थवक्षस्कारः सू. ३२ चित्रविचित्रादिकूटनिरूपणम् ... . टीका-'कहि णं भंते ! देवकुराए' इत्यादि-सुगमम्, नवरम् एवम् उक्तालापकानुसारेण यैव नीलवदुत्तरकुरुचन्द्ररावतमाल्यवतां पञ्चानां इदानामुत्तरकुरुपु वक्तव्यता सैव निपधदेवकुरुसूरतुलसविद्युत्ममाणामपि वक्तव्यता नेतच्या बोधपथं प्रापणीया बोध्येति भावः, एषां राज. धान्यः 'दक्षिणेणं' दक्षिणेन-मेरोदक्षिणादिशि बोध्या इति ॥सू० ३२॥ । अथ देवकुरुष्वेव कूटशाल्मलीपीठं वर्णयितुमपक्रमसे-'कहि णं भंते !' इत्यादि। . मूला-कहि णं भंते ! देवकुराए कुराए कूडसामलिपेढे गानं पेढे पण्णते?, गोथमा ! मंदरस्त पव्ययस्ल दाहिणपस्थिरेण जिवहस्स वासहरपत्रयस्त उत्तरेण विज्जुप्पमस्त वक्खारफ्क्याल पुरथिनेणं सीओयाए महाणईए पञ्चत्थिमेणं देवकुरु पञ्चस्थिमस्त मजादेखभाए एत्थ णं देवकुराए कूडसामलीपेढे णास पेढे पण्णत्ते, एवं जा चेव सुदंसणाए वत्तव्वया सा चेव सामलीए वि भाणियव्वा मानविणा गरुलदेवे रायहाणी दक्खिणेणं अवसिटुं तं चेव जाव देवकुल व इत्यदेवे पलिओवमटिइए परिवसइ, से तेणट्टणं गोयमा! एवं बुच्चा देवरार, 'अदुत्तरं च णं देवकुराए ॥सू० ३३॥ गौतम ! उन चित्र विचित्र पर्वतों के उत्तर दिग्वती चरमान्त से ८३४४ योजन की दूरी पर सीतोदा महानदी के ठीक मध्यम भाग में निषध नाम का वह कहा गया है । (जा चेव णीलवंत उत्तरकुरुचंदेरावयमालवंताणं चत्तच्छया ला चेव णिसहदेवकुरुसूरसुलसविज्जुप्पभाणं णेयव्वा रायहाणीओ दक्षिणेति) जो वक्तव्यता नीलवंत, उत्तर कुरु, चन्द्र, एरावत और मालवंत इन पांच द्रहों की उत्तर कुरु में कही गई है । वही वक्तव्यता, निषध, देवकुरु, सूर सुलस और चित्पभ इन पांच द्रहों की कही गई है ऐसा जानना चाहिये। यहां पर इसी के नाम के देव हैं इनकी राजधानियां मेरु की दक्षिण दिशा में हैं ॥३२॥ सत्तमाए जोयणस्स अबाहाए सीयोयाए महाणईए बहुमज्झदेसभाए एत्थणं णिसहहहे णामं दहे पण्णत्ते' हे गीतम! त्रिविचित्र पतना उत्तरहिवती यरमा-तथी ८३४४ मासा ચેત્રીસ સાતીયાચાર એજન જેટલે દૂર સીતા મહાનદીના ઠીક મધ્યભાગમાં નિષધ નામે પ્રહ सास . 'जा चेव णीलवंत उत्तरकुरु चंदेरावयमालवंताणं वत्तव्वया सा चेव णिसहदेवकुरुसरसुलसविज्जुप्पभाणं णेयव्वा रायहाणीओ दक्खिणेणंति' ने पतव्यता उत्तरशुरुमा नसत. ઉત્તરકુરુ, ચન્દ્ર, રાવત અને માલવન્ત એ પાંચ દહા વિષે કહેવામાં આવેલી છે, તેજ વક્તવ્યતા નિષધ, દેવકુરુ, સૂર, સુલસ અને વિદ્યુ—ભ એ પાંચ દહેની પણ કહેવામાં આવેલી છે. એવું જાણી લેવું જોઈએ. અહીં એનાજ નામવાળા દે છે. એ સર્વની રાજધાનીઓ મેરુની દક્ષિણ દિશામાં આવેલી છે. જે સૂ, ૩૨ છે ज० ५१
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy