SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. ३१ चित्रविचित्रादिकूटनिरूपणम्__३९९ चित्तविचित्तकूडा णाम दुवे पयसा पण्णता, एवं जं चेव जमगपवयाणं तं चैव एएसिं, रायहाणीओ दक्खिणेणंति ॥ सू० ३१॥ __छाया-क्व खलु भदन्त ! देवकुरुपु चित्रविचित्रकूटौ नाम द्वौ पर्वतौ प्रज्ञप्तौ ?, गौतम ! निषधस्य वर्षधरपर्वतस्य औत्तराहात चरमान्तात् अष्ट चतुस्त्रिंशानि योजनशतानि चतुरश्च सप्तभागान् योजनस्य अबाधया शीतोदारा महानयाः पौरस्त्यपश्चिमेन उभयोः कूलयोः अत्र चित्रविचित्रकूटौ नाम द्वौ पर्वतौ प्रज्ञप्ती, एवं यदेव यमकपर्वतयोः तदेवैतयोः, राजधान्यौ दक्षिणेनेति ॥सू. ३१॥ ___टीका-'कहि णं भंते ! देवकुराए' इत्यादि । सुगमम्, नवरम् एवम् उक्तरीत्या ' चेव' यदेव वर्णनं 'जमगपव्वयाणं' यमकपर्वतयोः प्रागुक्तयोः 'तं चेव' तदेव वर्णनं 'एएसिं' एतयो: चित्रविचित्रकूटयोः पर्वतयो बोध्यम्, एतयोरधिपती चित्रविचित्रौ स्वनामसदृशनामको, तयोः चित्रविचित्र पर्वतों की व्याख्या । 'कहिणं भंते ! देवकुराए चित्तविचित्तकूडा'-इत्यादि टीकार्थ-(कहिणं भंते! देवकुराए चित्तविचित्तकूडा णाम दुबे पव्वया पण्णता) हे भदन्त ! देवकुरु में चित्र और विचित्र नाम के दो पर्वत कहां पर कहे गये हैं ? उत्तर में प्रभु कहते हैं-'गोयमा ! णिसहस्त वासहरपव्वयस्स उत्तरिल्लाओ चरिमंताओ अट्ट चोसीसे जोयणसए चत्तास्थि सत्तभाए जोयणस्स अबाहाए सोओयाए महाणईए पुरथिम पच्चस्थिमेणं उभओ कूले एत्थणं चित्तविचित्तकूडा णामं दुवे पव्वया पण्णत्ता) हे गौतम ! निषध वर्षधर पर्वत के उत्तर दिग्वर्ती चरमान्त से ८३४-योजन की दूरी पर सीतोदा महानदी के पूर्व पश्चिम दिशा के अन्तराल में दोनों तटों पर ये चित्रविचित्र नाम के दो पर्वत कहे गये है। 'एवं जंचेव जमग पव्वयाणं तं चेव एएसि रायहाणीओ दक्खि ચિત્ર-વિચિત્ર પર્વતની વ્યાખ્યા 'कहिणं भंते ! देवकुराए चित्तविचित्तकूडा' इत्यादि थि:-'कहिणं भंते ! देवकुराए चित्तविचित्तकूडा णामं दुवे पव्वया पण्णत्ता लत ! દેવકુરુમાં ચિત્ર અને વિચિત્ર નામક એ બે પર્વતે કયા સ્થળે આવેલા છે? જવાબમાં प्रभुश्री ४ ठे-'गोयमा ! णिसहस्स वासहरपव्वयस्स उतरिल्लाओ चरिमंताओ अट्ठ चोत्तीसे जोयणसए चत्तारिय सत्तभाए जोयणस्स अवाहाए सोओयाए महाणईए पुरत्थिमपच्चत्थिमेणं उभओ कूले एत्थणं चित्तविचित्तकूडा णाम दुवे पव्वया पण्णत्ता' गौतम ! निषध qषधर પર્વતના ઉત્તર દિવતી ચરમાન્તથી ૮૩૪હૈં યેન જેટલે દૂર સતેદા મહાનદીની પૂર્વ– પશ્ચિમ દિશાના અન્તરાલમાં બને કિનારાઓ ઉપર એ ચિત્ર-વિચિત્ર નામે બે પર્વતે था। . 'एवं जं चेव जमगपव्वयाणं तं चेव एएसि रायहाणोओ दक्खिणेणंति' रे वन य
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy