SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. ३० सौमनसगजदन्तपर्वतवर्णनम् - विदेहे वासे' महाविदेहे वर्षे 'देवकुरा णाम कुरा' देवकुरवो नाम कुरवः 'पण्णत्ता' प्रज्ञा इतिप्रश्ने भगवानुत्तरमाह-'गोयमा!' इत्यादि-गौतम ! “मंदरस्स' मन्दरस्य, 'पव्ययस्स' पर्वतस्य 'दाहिणेणं' दक्षिणेन दक्षिणदिशि 'णिसहस्स' निपधस्य 'चासहरपव्वयस्स' वर्षधरपर्वतस्य 'उत्तरेणं' उत्तरेण-उत्तरदिशि 'विज्जुप्पहस्स' विद्युत्प्रमस्य 'वक्खारपव्ययस्स' वक्षस्कारपर्वतस्य 'पुरस्थिमेणं' पौरस्त्येन-पूर्वदिशि 'सोमणसवक्खारपव्वयस्स'. सौमनसवक्षस्कारपर्वतस्य 'पञ्चत्थिमेणं' पश्चिमेन पश्चिमदिशि 'एत्थ' अत्र अत्रान्तरे 'ण' खलु 'महाविदेहे वासे' महाविदेहे वर्षे 'देवकुरा णाम' देवकुरवो नाम 'कुरा' कुरवः 'पण्णचा' प्रज्ञप्ताः, ते च कीदृशाः? इत्याह-'पाईणपडीणायया' प्राचीनप्रतीचीनायता:-पूर्वपश्चिमदिशोर्दीर्घाः 'उदीण. दाहिणवित्थिण्णा' उदीचीनदक्षिणविस्तीर्णाः-उत्तरदक्षिणयोर्दिशोः, विस्तारयुक्ताः 'इकारस' एकादश 'जोयणसहस्साई' योजनसहस्राणि 'अट्ठ य' अष्ट च 'वायाले' द्वाचत्वारिंशानिद्वाचत्वारिंशदधिकानि 'जोयणसए' योजनशतानि 'दुण्णि य' द्वौ च 'एगृणवीसइभाए' एकोनविंशतिभागौ 'जोयणस्स' योजनस्य 'विक्खंभेणं' विष्कम्भेण-विस्तारेण प्रज्ञताः, एपां शेपवर्णनमुत्तरकुरुवन्निर्देष्टुमाह-'जहा उत्तरकुराए वत्तव्वया' यथा उत्तरकुरूणां वक्तव्यता महाविदेह में देवकुरु नामके कुरु कहां पर कहे गये हैं ? उत्तर में प्रभु कहते हैं(गोयमा ? मंदस्स पव्वयस्स दाहिणेणं णिसहस्स वासहरपन्चयस्स उत्तरेणं विज्जुप्पहस्स वक्खारपव्वयस्स पुरत्थिमेणं सोमणसवक्खारपव्ययस्स पच्चथिमेणं एत्थणं महाविदेहे वासे देवकुरा णामं कुरा पण्णत्ता) हे गौतम । मन्दर पर्वत की दक्षिणदिशा में निषध वर्षधर पर्वत की उत्तरदिशा में, विद्युत्प्रभवक्षस्कार पर्वत की पूर्वदिशा में, एवं सौमनस वक्षस्कार पर्वत की पश्चिमदिशा में महाविदेह क्षेत्र के भीतर देवकुरु नाम के कुरु कहे गये हैं । (पाईण पडीणायया उदीणदाहिणविच्छिण्णा) ये कुरु पूर्व से पश्चिम तक दीर्घ हैं और उत्तर से दक्षिण तक विस्तीर्ण हैं (एकारसजोयणसहस्साइं अव्य बायाले जोयणमा दणि य एगूणवीसहभाए जोयणस्स विक्खंभेणं जहा उत्तरकुराए वत्तव्यया हरु प्रयासले मावस छ ? मेन पाममा प्रभु ४९ छ-'गोयमा ! मंदररस पच्चय स दाहिणं णिलहस्स वासहरपव्ययस्त उत्तरेणं विज्जुपहस्स वखारपव्ययस्स पुरथिमेणं सोमणसवक्खारपव्वयरस पच्चस्थिमेणं एत्य णं महाविदेहे वासे देवकुरा णामं कुरा पण्णता ગૌતમ! મન્દર પવતની દક્ષિણ દિશામાં, નિષધ વર્ષધર પર્વતની ઉત્તર દિશામાં. વિદ્યત્ર વક્ષસ્કાર પર્વતની પૂર્વ દિશામાં તેમજ સૌમનસ વક્ષસ્કાર પર્વતની પશ્ચિમ शाम मावि नी सहर पर ना छे. 'पाईण पडीणायया उद्रीण બ્રિષ્ટિ રિઝEM કુરુઓ પૂર્વથી પશ્ચિ૫ સુધી દો છે અને ઉત્તરથી દક્ષિણ સુધી विस्ती छ. 'एक्कारसजोयणसहस्साई अठ्य वायाले जोयणसए दुणिय एगूणवीसह भाए जोयणस्स विखंभेणं जहा उत्तरकुराए वत्तव्बया जाव अणुसज्जमाणा पम्हगंधभि
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy